SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 32 THE INDIAN ANTIQUARY. [FEBRUARY, 1905. 57 वरं मन्ये सकृन्म प्रवेष्टुं च यमालयम् । न तु सोडुमनिर्भिन्नां नानादुःखपरंपराम् ।। 16.750,751. 58 न दुःस्थिती नाभ्युदये कदाचिलैणं सहायं वरयेत विद्वान् । सुखे हि तत्साहसमप्रधृष्यं भये तु नारी कुलगोत्रनिन्दा | C... 883; Manu Ix. 5. Septem 181-190. 59 नभसि मेघवृते सति मानुषी भयमितश्च ततश्च विपश्यति । दिशमतो विमलामवलोकयनविरतं मुदिनत्वमितीक्षते ॥ Persae 598-602. 60 धन्वनश्च समुद्राच पोस्थितानि मुहर्मु अत्याहितानि चित्राणि पश्यन्ति चिरजीविनः॥ C.1.23. 6. 707, 708. पक्षी कर्य विशुध्येत पत्तिमांसमुपाथ यः । नरो यश्च बलादूहे कन्यां पितुरदायिनः। Suppl. 226-228. 62 अनीय सुखमिच्छामि न स्यां हर्ता पुरामहम् । न च जीवनमापनी नयेयं बन्धनस्थितः ।। ___Agam. 471-473. 63.. रुदन्तमनुरोदितुं विकरुणोऽप्यवस्येज्जनः परस्य च सुखे भवेस्मितमुखी विहर्षोऽपि सन् । नरान्तरविदस्तु ये पटुधियो विजानन्ति ते सुहृत्स्वपि सुहतां प्रति दयां मनः शीतलम् ॥ 18.790-798. cf. Vikram.T.90.
SR No.032526
Book TitleIndian Antiquary Vol 34
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages548
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy