SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ FEBRUARY, 1905.] YAVANASATAKAM. 49 न विनिश्चितमायुरस्ति जन्तोदिवसो वा यदि सूर्यजात एषः । परिणाममुपैष्यति प्रसन्न सुखदुःखोर्मिमयो हि जीवनाब्धिः ॥ c.v.77; 82; 85; 92. ib. II. 55-61. 50 अंसः कोपि मृतानां च धर्मेणास्ति व्यवस्थितः । न हि बान्धववात्सल्यं भस्मीभावेन हीयते ॥ ib. VIII. 101-105. 51 प्रथमं सुखजीवनं धनानां सुजनेषु प्रथितं यो द्वितीयम् । उभयं प्रतिपद्यते जनो यः श्रिय एष प्रतिभाति वल्लभो मे ॥ cfr.41; Subhiishitam. 923 115. Pyth. I. 191-195. 52 किं हि कश्चिन्न वा कश्चिच्छायास्वमसमो नरः । भासा तु दिव्यया स्पृष्टः श्रियं पुष्यति सौख्यदाम् ।। il.VIII. 135-137. ESOHTLUS. 58 देवेनोपानतं यत्स्यात्तस्ताम्यमनसूयया । अवामप्रधृष्यां च जानता भवितव्यताम् । Prom. 103-105. इममेव महाव्याधिमीश्वराणां विचक्षते । न सुहृत्स्वपि विश्वासमायातु हितकाङ्गिषु॥ ib. 224,225. यस्य नास्ति स्वयं चित्तं शोकभारनिपीडितम् । तस्य दुःखसमापत्रानुपदेष्टुं न दुष्करम् ।। _ib. 263-265. 56 दुःखितः स्वयमस्मीति न तस्मादितरान्बहून् । क्लेयेष्विच्छामि संमनान्सहायानिजदुर्गतः ॥ i0.345, 346. 55 Cr.r.64%; 72
SR No.032526
Book TitleIndian Antiquary Vol 34
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages548
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy