SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ JULY, 1904.] RAMABHADRA.DIKSHITA AND THE SOUTHERN POETS. 191 मुक्तादामपरंपराः परिलसन्मल्लीमतल्लीलजो भद्रश्रीरचना भजन्ति ककुभामाकल्पमाकल्पताम् ॥ पश्यत्पादनयादिमाखिलनयस्वातन्त्र्यमन्यादृशं धर्मिग्राहकमानसिइममृतस्फीताश्च यस्योक्तयः । तस्य श्रीधरवेङ्कटेशसुधियो लिङ्गार्यसूनोः कृती श्रीशाहेन्द्रविलासकाव्यतिलके सर्गोञ्जनिष्टाष्टमः ॥ Sahendravildsakávya. (8) Samaveda Venkatebvara Sastrin, who wrote the Upagranthabháshya and several other works in connection with the Sâmavêda. He was the son of Ikkiri Appå Sastrin already mentioned among the learned men of the village of Kaņdaramanikyam. अस्ति प्रयागाभिधमुत्तमं नः पदं पृथिव्यां त्रिजगत्पसिद्धम्। तलाप्लुतासो दिवमुत्पतन्ति श्रुतिर्यदीयं महिमानमाह ॥ तल कौशिकगोलाणां वैश्वामिनाघमर्षणैः । कौशिकवरो येषां साङ्गाध्ययनशालिनाम् । बहुश्रुतानां साधूनां सुशीलानां मुधर्मिणाम् ।। आब्रह्मसोमविच्छेदरहितानां कुलोद्भवः । श्रीनिवासाभिधो विद्वानप्पाशास्त्रीति विश्रुतः॥ पूर्णानन्दयतित्वं च पाप्यान्ते ब्रह्मतां गतः । तस्यास्मजोहं नाम्रा मामुर्ध्या सर्वे वदन्ति हि ॥ वेङ्कटेश्वरशास्त्रीति कात्यायनमहामुनेः । उपग्रन्थस्य तस्यैव कृता व्याख्या तदाज्ञया ।। गायत्नगानं निर्णीतं ऋस्वरस्यापि निर्णयः । सुब्रह्मण्यस्वरस्यापि निर्णयः शास्त्रतः कृतः॥ सामव्याकरणस्यापि व्याकृतिर्विशदीकृता । सामतन्त्राभिधानस्य सामस्वरविधानतः ॥ यज्ञेषु चमसादीनां भक्षणस्य च निर्णयः । आपस्तम्बमुनीन्द्रस्य तात्पयेण ततः परम् ॥ आपस्तम्बस्य सूत्रस्य प्रावभेदे च निर्णयः । छान्दोग्यभाष्यं विदुषां कृतमान्तं च यन्मतम् ॥ श्रौतापासाविधिश्चैव मया संव्याकृतोऽभवत् । सामव्याकरणस्यापि सामतन्त्रस्य च स्फुटम् ॥ व्याकृति गणनाथो मे कृतवान्हृदयस्थितः ।
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy