SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ JULY, 1904.] RAMABHADRA-DIKSHITA AND THE BOUTHERN POETS. 185 ज्येष्ठे तन नृसिंहयज्वनि दिवं यातेऽनुजस्तत्सुतान्पश्यन्पुत्रवदग्रजापचितिमण्यानन्दराये दधत् । चैतानानि च कारयन्मुचरितान्येतैः स्वपुत्रेण च श्रीमानल महाग्निचिद्विजयते श्रीश्यम्बकार्योऽध्वरी ॥ ७॥ Mudrárakshasandfakavyálkyaruz by Dhundhi. विद्वत्कल्पतरोस्न्यम्बकविभोः पौलेण गङ्गाधरामात्यस्यात्मभबेन बालकविना नारायणेन स्वयम् । अभ्यासाय महाप्रबन्धकरणे सदाप्यसदा कृतं श्रीमद्विकमसेनराजचरितं नन्दन्तु सर्वे बुधाः ॥ श्रीनारायणरायेण समास्वष्टादशीष्वसी। विश्वावसौ कृतश्चम्पूप्रबन्धस्तान्मुदे सताम् || Vikramasenachampit by Narayapariya. एकोजिक्षितिपालमुख्यसचिव श्रेष्ठस्य गङ्गाधरामात्यस्यात्मसमुद्भवेन भगवन्ताख्येन विख्यातये । प्रोक्तं रामचरितमार्यनरसिंहस्य प्रसादादिदं श्रीमच्यम्बकवर्यवंशतिलकस्यास्तां चिरं श्रेयसे ।। Uttarachampa by Bhagavantaraya, गङ्गाधराध्वरिसुतो नरसिंहसूरेर्यस्त्र्यम्बकाध्वरिमणेश्च सुधीः कनीयान् । काव्येऽमुना विरचिते भगवन्तनामा सर्गः शुभोजनि मुकुन्दविलासनानि ।। Mukundavildsakávya by Bhagavantarậya. (4) Mahadevakavi, the author of the Adbhutadar panandtaka and Suka sandása. (5) Periyappå-Kavi alias Vinatêya, who composed the drama Sriigáram ailjardhardjfya and who has already been mentioned (p.178 above) in Ramabhadra-Dikshita's Shaddariantsiddhantasavingraha, () Mahadeva vajapoyin, the author of the Subodhini, a commentary on Bodhúyanairautasútra. अस्ति बौधायनं सूत्रमाद्यमाध्वर्यवाश्रयम् । अधीतिबोधाचरणप्रचारैस्तस्प्रपञ्चयन् ॥ भारद्वाजान्वयाम्भोधिसुधांशुः सत्सु संमतः । लप्यम्बकाध्वरी लोकेबय्यन्तज्ञः समेधते ।। तदध्वर्युर्महादेववाजपेयी तदाज्ञया । बोधायनोक्तकर्मान्तद्वैधकल्पानुसारतः ॥ वै• • • • • ज्ञानां भवस्वामिमतानुगाम् । कर्मावगानां सुगमां करोति श्रीतचन्द्रिकाम् ।। Stibedhin
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy