SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ JULY, 1904.) RAMABHADRA-DIKSHITA AND THE SOUTHERN POETS. 183 The Vidydparinayandļaka and its commentary by the same author were written during the reign of Sarabhiji I. (1711-1729), the younger brother and successor of Sahaji I. सूलधारः-नन्वस्ति मम वशे सकलशमधनहृदयानन्दसमुद्धाटकं विद्यापरिणयनं नाम नवीनं नाटकम् । पारिपाश्विक:-कस्तस्य प्रबन्धस्य कविः । सूबधार:-विद्वत्कविकल्पतरुरानन्दरायमखी । नानापूर्वमहाक्रतुप्रणयनैरभ्यात्मसमर्शनैः कर्मब्रह्मपथप्रचारसविता षडर्शनीवल्लभः । तातो यस्य किलकराजवसुधाधारधरागीपतिः क्षीणीपालकिरीटलालितपदः ख्यातो नृसिंहाध्वरी ।। अपि च । यस्य तातानुजन्मापि यशःपावितदिनखः । त्रिवर्गफलसंपन्नत्यम्बकामात्यदीक्षितः ॥ पारिपाश्विकः - * * * * * * एतत्प्रणीतमभिनवमिद नाटकमस्माभिरभिनीयत इति वाजनसातिवर्ति ननु भाग्यमिदमस्माकम् । परंतु श्रुतिस्मृतीतिहासागमतन्त्रादिसिद्धनानाविधसाम्बशिवचरणपरिचरणतदनुसंधाननिरन्तरितनिखिलवासरस्य तदन्तरालपरिमितपरिशिष्टकतिपयमुहूर्तनिवर्तनीयचतुरुदधिपरिमुद्रितसकलराज्यतन्त्रस्य शरभमहाराजमन्तिशिखामणेरस्य जनकसनकसनन्दनप्रमुखाभिनन्दनतदीदृशमहाप्रबन्धनिबन्धनपटिमधौरंधरीयमिति मे महदाश्चर्यम् ।। Vidyaparinayandtaka by Anandarayamakhin. व्यक्तं व्यासपुरोगमैः कृतमपि ज्ञातं गुरुभ्योपि यत्तत्त्वं नित्यमलौकिकश्रुतिगिरामास्ते परोक्षात्मना । तदृदयं सरसप्रवृत्तिजनकं कृत्वा नवं नाटकं व्याचष्टे सुखबोधनाय विदुषामानन्दरायाध्वरी ॥ Vidy&parinayandtakavydkhyana by Anandarayamakliin. Certainly Vedaksvi must have lived during the reign of Sarabhőji I. if he wrote the l'idya parimayandļaka. Mahâmshopadhyâya Pandit Durgaprasad, in identifying Sahajt with Sarabhôji. in his edition of the Jivanandanandjala, p. 108, has evidentlly made a mistake. Likewise Dr. Burnell's supposition in his Tanjore Catalogue, p. 172, that the Vidydparinayandļaka was composed about A, D. 1750 is not free from error. Another work by, or rather attributed to, Anandarkyamakhin is the Afvaldyanagrilyasútravritti. आनन्दराययज्वेन्दुरक्षरत्स्वरसानुगाम् । आश्वलायनसूलस्य वृत्ति वितनुते सुधीः ॥ १२ ॥ Ašvaldyanagribyasttravritti by Ânandarayamakhin..
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy