SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ June, 1904.] At the end – वाधूलान्वयवार्धिशीतकिरणाद्विद्वद्रणाग्रेसरा RAMABHADRA-DIKSHITA AND THE SOUTHERN POET न्यायामिह वेङ्कटाद्विविदुषो मङ्गाम्बिकायां गुणैः । संजातेन विदर्भलक्ष्मणकृते चम्पूप्रबन्धे कृतः काण्डो वेङ्कटकृष्णयज्वविदुषा जीयाश्चिरं सप्तमः ॥ Dikshita Uttarachampi. आदिष्टोऽस्म्यशेषकलाभिनवभोजराजेन भोसलकुलजलधिपूर्णचन्द्रेण सार्वभौमेन शहजमहाराजेन 1 * * । अस्ति खलुसमस्तजगत्प्रशस्ताभिजनशीलस्य चाधूलकुलजलधिकौस्तुभस्य विद्वज्जनश्लाघनीयस्य वेङ्कटाद्रिमहोपाध्यायस्य तृतीयऋणापकरणकारणीभूतदेहपरिग्रहो मङ्गलाम्बिकागर्भशुक्तिमुक्तामणिर्वेङ्कटकृष्णयज्वेति विख्यातः कविः । * * 1 सकिल पलक चेरिग्रामवास्तव्यविद्वज्जनमकुटवतं साद्वासुदेवाध्वरीन्द्रात् । अधिगतपदवाक्यन्यायतन्त्रस्त्रिलोकीगुरुपरमशिवेन्द्राध्यापितब्रह्मविद्यः || ४ || श्रीरङ्गपट्टणपतित्रिशिरः पुरेश पुराधिपतितञ्जपुराधिनाथैः । उच्चैर्यथोत्तरमुदतिगौरवश्रीरास्ते सुखं शहजिराजपुरेऽधुनासौ ॥ ५ ॥ arrest निजतातपादनिकटादभ्यस्तसाङ्गश्रुतिः सम्यक्छीलितकाव्यनाटकरसालंकारभावक्रमः । चक्रे काव्ययुगं नटेशविजय श्रीरामचन्द्रोदयाfrei सोन्तरचम्पु पदसंदर्भेऽस्य यत्नः कियान् || ६ || 181 In the Prastavaná of the Kusalavavijay anataka. (3) Vedakavi, who wrote the Jivdnandanandṭaka, Vidyapariṇayandṭaka and its commentary and who attributed his works to his patron Anandarayamakhin. Mention is made of Anandarayamakhin, minister of 'Sahaji I., in the Paribhashdvṛittivy dlhydna by Ramabhadra सरसकवितारसज्ञः षडुर्शन्यर्थतत्त्वविदुदारः । भाति त्र्यम्बकयज्वा भाग्यपरीणाम एव सूरीणाम् ॥ ११ ॥ ent यस्य विशुद्धलमुदयः काकोजिविद्वत्प्रभो - रत्रेरभ्यधिकादमर्त्यतटिनीनानं तदभ्युच्चयः । बोधे सत्यपि तावदौपनिषदे व्यक्त्यै जगत्यां विधिप्रामाण्यस्य सहस्रदक्षिणमखानुष्ठानमप्यादृतम् ॥ १२ ॥
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy