________________
JANUARY, 1883.]
A RÁSHTRAKULA GRANT FROM MYSORE.
Khyato bhQpa-chakra-chůdámanih tanyánujah Dhard varsha-sri-prithvi-vallabha-maharliadhiraja-paramesvarah khandit-åri-mandal-Asi-bhâsita-dorddandah pudarika iva bali-ripu
marddana. krânta-sa kala-bhuvana-talah sukrit-aneka-rajyabhâra-bhar-odvahana-samarthah himasaila-vi
állorasthaļina raja-lakshmi-viharana-mani-kuttimena chatur-angan-alingana-tuuga-kucha 3a. sanga-sukhodrek-odita-româñcha-yojitena sva-bhuj-asidhara-dalita-samasta-galita-muktåpbala
visara-viráüit-Aribala-hasti-hâst-asphålana-danta-koti-ghattita-ghani-kritena virajamânah tripurahara-vrishabha-kakud-âkâr-onnata-vikat-Âmsa-tata-nikata-dodhûyamana-chåru-châmara-chayah
phena-pinda påņdara-prabhav-odita-chchhavinâ vritten-api chatur-i karena sit-atapatren-âchchhadita
samasta-digvivaro ripu-jana-hridaya-vidáraņa-dâruņaina sakala-bhůtal-adhipatya-lakshmi-lilâm-utpâdayatî prahata-pada-dhaka-gambhîra-dhvånena g hanâghana-garjjan-nukariņå asyachito-vinoda
nirggamaḥ svakiyâm sáñchalatam para-nripa-cheto-vrittishu dâtum ivo vvairâ-vilola-prakatita-rajya-chi
hnal t uraigama-khara-khur-otthita-på máu-pataļa-mas riņita-jalada-sanchaya
aneka-matta-dvipa-karata-tata-gaļita-dana-dharå-pratána-prasamita-mahiparagah yasya fri-chapal-odaya-khuratarang-Ali-samisphâlanat nirbhinna-dvipa-yanapatra-gatayo ye sañchala-chchetasaḥ tasminn eva sametya sára-vibhavam sa-tyajya-rajyam rane bhagnâ mohavaśât svayam khalu disamantam bhajante 'rayah || idam kiyad-bhậtalam atra samyak sthậtum mahat-sankatam ity udagram svasy-åvakaśam nakaroti yasya yaso disar bhitti vibhedanani || anavarata-dana-dhara-varsh-agamena tripta-janatayah Dhi
rå-varsha iti jagati-vikhya tas sarvva-loka-vallabhataya vallabha iti | tasy-ktmajâ nija-bhu36.ja-bala-samânîta-paranripa-lakshmi-kare-dhrita - dhava! - atapatra - nåla - pratiküla - ripu - kula
charana-nibaddha khalakhaļiyamâna-dhavala-śrinkhala-rava-badhirikrita-paryyanta-jano nirupama-guna-gan
akarnnana-sama hladita-mânasa-sadhu-janena sada-sanniyamâna-sasi-visada-yaso-rabirab-avashtabdha-jana-manah-parikalpana-triguņikrita-svakiy-Anushthâno nishthita-karttavyah Prabhůta-varsha
sri-prithvî-vallabha-rájâdhiraja-parameśvarasya pravarddhamâna-sri-rajya-vijaya-samvatsareshu vadatsu châru Châļuky-ânvaya-gagana-tala-håriņa-lañchhanayamâna-śri-Bala-varmma-narendra
sya sunu sva-vikram-avajjita-sa kala-ripu-n ripa-siras-sekhar-archchita-charana-yuga
lo Yaso-varmma-nâmadheyo raja-vyarå jata-tasya-putras su-putraḥ kula-dîpika iti purana-vachanam avitadham iha kurvvan atitaram dhi-rajamano manojata iva minini jana-mana-sthaliyalı raņa-chaturaś chatura-janaśrayal, śrî-samáliúgita-visala-vaksha-sthalo ni. tarâm-asobhata asau mahatma || kamal- ochita "sad-bhujantara sri-Vimalâditya i. ti pratita-nå må kamanîya-vapur vvilásinînê bhramad-akshi-bhramar-ați-vaktra-padmaḥ yar
prachaņdatara-karavala daļita-ripu-ntipara-karighatá-kumbha-mukta-muktậphala- vikîrnita-ruchirak-abdhi-kânti-ruchira-parita-nija-kaļa-trikandhaḥ śitikantha iva mahita-mahim-amodyamana
ruchira 4a. kîrttir aśesha-Ganga-mandal-adhiraja-sri-Châki-Rajasya bhàgineyaḥ bhuvi-prakasatay-asmi Ku
nungil-nama-desam ayasar-parâņmukha Manu-märggena pålâyati sati briy-âpaniya Nandi-sangha-punniga-vriksha-mula-game sri-Kity?'achäryy-invaye bahushv ácharyyeshv
atikra* In the original kapalochita. These names have been filled in afterwards in a rude manner.