SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ APRIL, 1882.] SANSKRIT GRANTS AND INSCRIPTIONS. 108 कीडागारं सुमतिवसतेः सांगऋग्वेदकण्ठो सरस्वत्यामत्यादरजनितनित्याहिकविधिगंगास्नानक्षपितकलुषो मल्हणस्तत्कनिष्ठः महायज्ञैः पूतः सततमतिथीन भोजयति यः । अध्यारोहन महिमवलभी भाग्यनिःश्रेणियोगा स नन्द्यान्नानाकश्चिरसमयमानाकविकस द्यशः स्तोमः सोमेश्वरचरणचिन्ताचतुरधीः ।। ३० द्योगाख्याति सदसि नृपतेः षडगुणन्यासनिष्ठः॥२० यो मुख्यः सुधियां यमाहुरनघं येनाजिताः कीर्तयः श्रीमानितोपि कमनीयगुणः कनीयान यस्मै वेश्म दिदेश विश्वलनृपो यस्मान्न दोषोदयः नानाकभूत्यभिधया सुधियां धुरीणः यस्य श्रेयसि वासनातिमहती यस्मिन्त्रमन्ते गुणाः प्राचीनसत्कविकृतव्ययतापशान्त्यै सोऽयं सप्तपदीनमेतु सुकृतैर्नानाकनामा कृती ।। ३१ वाग्देवता स्थितिमुपैति यदाननेन्दौ ।। २१ मानुष्ये द्विजता दुरासदतरा तत्राप्यसौ नागरलक्ष्मीरमुष्य पत्नी द्वितीयमंगं बहिश्वराः प्राणाः ज्ञातिः ख्यातिमती श्रुतौ परिचयस्तावा (1) भयोत्थाः श्रियः विमलकुलद्वयभूषा प्रत्यूषाम्भोजमजुमुखी ।। २२।। भाग्यरेतदवाप्य यौवनगृहस्वर्णादिपण्यांगना(sie.) नयनिपुणः प्रथितगुणः संयतकरणः समुज्ज्वलाचरणः चेतश्चञ्चलमप्यवेत्य सुकृतं नानाक एवार्जति ॥३२ कस्य वयस्यो न स्यामानाको नागरोत्तंसः ॥ २३ श्रीमद्वीसलमेदिनीपरिवढप्रक्षालितांघिद्वयः श्रौतस्मातसमाजमण्डनमणिः कातन्त्रनिर्धातधीः सोऽयं नागरनीरजाकररवि नाकनामा कविः छकश्छन्दसि नाटकेषु निपुणोऽलंकारसर्वस्वभाक् | ताथात्तुगसरस्वताकृतपारवगस्य सारस्वत श्रीरामायणभारतामृतकथाम्भोरशिपारंगमः क्रीडाकेतनमेतदत्र विदधे वारांनिधे रोधसि ॥३३ केषां नैष कवित्वकेलिरसिको वर्ण्यः सवर्णाग्रणी॥२४ श्रीसोमनाथमहिमा भुवनेषु याव द्यावनिहन्ति दुरितानि सता(तां) कपर्दी पुरमथनपुरेजस्मिन्नात्मनः स्थापनाया यावच्च गर्जति पयोनिधिरेष तावत् मतिगरिमबिराजद्वेश्मनि ब्रह्मपुर्यो सारस्वतं सदनमक्षयमेतदस्तु ।। ३४ मुदितमदित यस्मै साधवे सधिमेक नानाक एष जयतादयितास्य लक्ष्मीः तदमलग(गुणदृश्वा विश्वलक्षोणिपालः ।। २५ शश्वत्कुसुम्भवसनैव जरामुपेतु सोमेशमनुदिनं यः प्रमोदयन् शालितंडुलार्चनया । किंचैनयोः सुतनयोऽपि नयोपसंगी सफलयति वीसलोर्वीपतिदत्तबगसरामामं ॥ २६ गंगाधरः सुचरितेन कुलं पुनातु ॥ ३५ यः पौराणैर्वचनमधुभिः प्रौठपीयूषपाकप्रेयोभिः अष्टावधानपरितुष्टहदा जनेन यः कीर्तितो जगति बालसरस्वतीति प्रागधिकमधिकनो(sic.)हि (sic.)श्वलक्षोणिपालः। पुत्रः कविः कुवलयाश्वचरित्रधातुः तृप्ति तस्य त्रिदशसुहृदः पिण्डदानैरिदानी कृष्णः प्रशस्तिमिह रत्नसुतः स तेने ॥ ३६ दर्श दर्श रचयति च यः शेखरः श्रोत्रियाणां ।। २७ ॥ सो० पाल्हणेन प्रशस्तिरालिख्योत्कीर्णा ।। तीर्थाम्बुशतपत्रालिशालिनैवेद्यवन्दनैः ___Translation. यः प्रीणयति नानाकः पिनाकभृतमन्वहम् ॥ २८ Victorious is the god with the face of an सन्तुष्यता यदुरुभक्तिगुणेन गण्ड elephant (Ganesa)! Adoration to all the divi nities presiding over the junction of the श्रीवीरभद्रवपुषि सकलां निवेश्य Sarasvati with the ocean! यः शंकरेण निरमीयत मंगलाख्य 1. We praise that indescribable light, wholly consisting of intelligence that manifests मामाभिरामतमसप्तमभागभोगी ॥ २९ itself in the linga of Sôméśa, which the
SR No.032503
Book TitleIndian Antiquary Vol 11
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages396
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy