SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 102 THE INDIAN ANTIQUARY. [APRIL, 1882. Prasasti I. ॥ श्रीगजाननो जयति ॥ श्रीसरस्वतीसागरसंगमा- तस्मिन् समुज्जलकपिष्ठलगोत्रजन्मा धिष्ठात्रीभ्यो नमः॥ सोमेश्वरः समजनि द्विजमौलिरत्नं । यन्नो गोचरयन्ति लोचनरुचो वाचो निवृत्ता यतः यस्योपचर्य चरणाविह वेदबाचाचेतो मुह्यति यत्र यच्च न मतेः पन्थानमालम्बते माचार्यकेषु कृतिनः कति न प्रवृत्ताः ॥ ९ तनिष्कैतवभक्तियोगसुलभं सोमेशलिंगस्थलं प्रभेव महसाम्पत्युज्योत्स्नेवामृतदीधितेः स्पष्टीभूतमभिष्टुवीमहितमा किंचिन्महश्चिन्मयम् ॥ १ तस्यासीद्वितमस्तापा सीतेति सहचारिणी ॥ १० दन्तांशुमचरितहललताभिरामः अध्वरविधौ पटीयानामटनामा ततोऽभवत्तनयः सिन्दूरचारुसुभगो मदनिर्झराख्यः विष्वक्सेनानुगतः कलिनापि न बाधितो बलिना ॥११ देवः स कोअप नरसिन्धुरमूर्तिमाली शर्माणि वो दिशतु सिद्धिविलासशैलः ॥ २ सज्जनीतिगृहिणीगुणाम्बुधेस्तस्य भूरिगुणरत्नभूषणा। अघानि वो हन्तु विहंगमोदकं सर्वकालमबलोकते स्म या सरस्वतीसागरसंगमोदकं भर्तृपादनखदर्पणे मुखम् ।। १२ यदोघकूले परमक्षमालया गोविन्द इत्यभिधया तनयस्तदीयो जपन्ति सन्तः परमक्षमालयाः॥३ वृत्तेन चन्द्रशुचिना तु विरश्चिकल्पः सेयं शिवानि वितनोतु सरस्वती वः सर्वज्ञतामपि कलाकलितेन तन्वन प्रीता हराच्युतविरंचनयाचनाभिः देवत्रयीमय दवावतरत्सरोजे ।। १३ और्व प्रतापमिव सर्वतरंगिणीनां गृहालंकृतिरस्यास्तां पत्नीरत्नेनयोः पुनः (१) वाक्पाशबन्धविधुरं पिदधेजम्बुधौ या ॥४ जगूह सूहवा वृत्तलाक्तिरासीदलांछना (?) ॥ १४ तं मेघमेटुरमहोमहनीयमूर्ति कथमेकया रसनया जडो जनः सूहबा सहः स्तोतुं (2) तापत्रयव्यपनयाय वयं श्रयामः यदिह प्रशस्तिकर्तुमम रसनाकोटिरपि मूका ॥ १५ यःशातकुम्भनिभया विभया स्फुरन्तीमंकेन विद्युतमिव श्रियमाबिभर्ति ॥५ तया समं साधयतोऽस्य धर्ममृणत्रयापाकृतिनिवृतस्य । स्नातस्य रेवाम्बुनि देहशुद्धयै जातं षडब्दव्रतपौनरुकीताभिः प्रधनेन मालवनृपानिधूतमुक्तामणिश्रेणिश्रीभिरमण्डयत्प्रियतमायः कीर्तिभिर्मेदिनी त्यम् ॥१६ तस्येयं नयविक्रमैकवसतेः श्रीवीसलक्ष्माभुजो यास्पन दण्डावलम्बन विषमा मोक्षपद्धति मूर्तिमंडनतां दधातु सुचिरं धाम्नीह सारस्वते ॥६ असौ शमवतां धुर्य्यस्तुर्यमाश्रयदाश्रमम् ।। १५ बेताधूमपवित्रितोम्बरचरं स्वाध्यायघोषोत्तरं त्रेताहुताशमहसो महेशमुरजिद्विरिञ्चिमहिमानः स्थानं तीर्थमनोहरं नगरमित्यास्ते किलानश्वरं सुरसरिदोघपवित्राः जयन्ति पुत्रास्त्रयस्तस्य ॥ १८ आर्योपासनया वृषप्रियतया यच्च द्विजेन्द्रश्रिया ज्येष्ठः सुतोऽस्य भगवान् पुरुषोत्तमश्च व्यक्तं वक्ति फणीन्द्रभूषणभूतो देवस्य संस्थापनं ।।। नाम्ना श्रिया द्विजपतिप्रथया च तुल्यः गुंना नाम ग्रामस्तदन्तिके बैजवापगोत्राणां भेदस्तु सोऽयमुभयोर्मुखकारिजेऽस्य श्रीकरणव्यापारात्प्रीणित चौलुक्यनृपदत्तः।। ८ । ब्राह्मीस्थितिर्यदपरस्य च नाभिपये ॥ १९
SR No.032503
Book TitleIndian Antiquary Vol 11
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages396
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy