SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 194 THE INDIAN ANTIQUARY. [AUGUST, 1880. ईशाने बलिशेषभागभिमतश्चण्डेश्वरः पश्चिमे विख्यातो वृषभश्च मण्डलगता देवा इमे सम्म... ॥ २॥ रम्भापत्रफलप्रसूनललिते सत्तोरणाच्छादने नानावर्णपताककेतनलसत्प्रान्ते महामण्डपे । कुण्डानां नवकं विधाय्य विधिवद्विविधानक्षमैः कर्माश्चर्यकरं समापयदिदं श्रीरङ्गनाथो गुरुः ॥ ३ ॥ दोषोन्मोषवृषप्रघोषदिविषत्सन्तोषपोषक्षमः संयातातुलतीर्थभूतपरिषत्सत्कारकल्पद्रुमः। नानामङ्गलदिव्यवस्तुनिभृतस्तार्यत्रिकोलासितो हृद्यः कोपि स वासरः समभवलोकप्रमोदोज्ज्वलः ॥ ४ ॥ ततस्तस्मिन्नेव शके मार्गकृष्णपञ्चम्यां बुधे देवालयप्रतिष्ठामकुर्वन् दिग्भागान्तरसन्निवेशितचतुर्दारः सुखारोहणः पश्चादम्यसुवर्णकेतनतलन्यस्तत्रिशूलोन्तरः। सौवर्णोज्ज्वलकुम्भपत्रपटलप्रोद्भासिताशामुखः प्रासादो दिशतादभीप्सितसदावासप्रसक्तो मुदः॥ ततः पाताललोकवसुवसुमती शके ज्येष्टकृष्णदशम्यां रवी श्रीवाग्मतीजलावतारसोपानारामघण्टाधर्म शालाप्रतिष्ठाकर्म समापयन् । सोपानालिरियं विदग्धरचनासुश्लिष्टचित्रोपला रम्या वायुसताधिवासविहितप्रोदामविघ्रावलिः। सम्पाद्यान्हिकसक्तलोकविहितस्वेच्छावकाशस्थला स्नानध्यानहिता सुधाधवलितप्रान्ता चिरं राजताम् ॥१॥ नानादेशप्रभवसुफलव्रातभारातिनम्रवृक्षश्रेणीनियमखचितः शालसंगुप्तमध्यः। आरामोऽयं सुरभिसुमनोराजिसराजमानः नानावीरुल्ललितसरणिः पूर्णकामः सदास्ताम् ॥ २॥ घण्टानिनादकृतकर्णसुखातिधीरा पूजाविधानविहितध्वनिमादधाना । देवप्रसादपरिपूरितहीनभागा सर्वोपचारपरिचारकृतां विधेयात् ॥ ३ ॥ शालेयं विविधप्रवासिमनुजप्राज्योपकारक्षमा रथ्याचबररम्यकोष्टविलसद्वातायना श्लक्ष्णभूः। नानादेशसमागतान पथिपरिश्रान्तान्नसङ्घाहिणो नियं भोजनवासदानविधिना कामानुगन्तोषयेत् ॥ ४ ॥ तदिदं साङ्गोपाङ्गकर्म सम्पूर्तिम्प्रापितं यजमानसङ्कल्पसिद्धि सम्पादयति चिरं श्रीशिवादिदेवप्रीतये भूयात् धर्मोयं कुलसन्ततिप्रचयदो लोकद्वयानन्दनस्तद्रोधे निरयादिदुःखजनका दोषाः परं कीर्तिताः । ज्ञात्वैवं नृपमन्त्रिविप्रमनुजैरेतस्य संरक्षणे नालस्यं श्रयणीयमित्यभिहितं रक्ष्यं श्रुतेः शासनम् । शुभम्भूयात् Abstract. ceased husband. She employed, with the perI. Invocation to Ganesa. mission of her grandson, the minister Bhim &. II. Varnsdvali, - sena, the Upadhyâya and other Brahmans for Prith vinaragana Shâ, the execution of this work and for the ceremonies lord of the Goraksha hill (Gorkha), master incidental thereto. On the 9th of the bright half of all Nepál up to the frontier of Mah â china. of Ashidha, Vikrama Samvat 1874, Monday the silddhivdsana, the worship of the stones for Simhapratâ pa Shâ the building was performed. The cornerstone Rana bahadar sha, was laid (silápravesi) on the 9th day of the dark half of Bhadrapada of the same year, and on who ruled in the west up to the Satarudra the 3rd day of the bright half of Mâgha, of river (Kali?) in the east up to the river the following year, a Monday, the Liga of Siva Svarnavati. was consecrated. At all these ceremonies the Giry anayuddha vikrana Shâ royal Guru, Ranganatha, presided. On the 5th day of the dark half of Margasirsha v.S. 1875 Rajendra vikrama Shà the temple itself was consecrated, and finally on III. Object of the inscription, to record the the 10th of the dark half of Jeth 1877 a Dharconsecration of a temple of Siva, built by Queen masala and a staircase leading to the river Vág. Lalita tripurasundari, the widow of mati a garden and a bell were made over to the Rana bahadarsha, in memory of her de- I temple.
SR No.032501
Book TitleIndian Antiquary Vol 09
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy