SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ INSCRIPTIONS FROM NEPAL. AUGUST, 1880.] लोके किन्न विलक्ष्यतेऽद्भुतरुचिः प्रासादराजो महानानातोरणमोहनावलिभरो जीमूतलेहायुतः । शृङ्गं हेममयैर्मनोज्ञकलशैः सज्ज्वालयैवो -- - वसमीरणेन च भुवि श्रृंगं सुमेरोर्बभौ ॥ ९ ॥ अब्दे रामप्रजेश्वरास्वसुभिर्माघे सिते पक्षके शूले चोतरफाल्गुने शशधरे वारे द्वितीयातिथौ । [पुत्रार्थं] कुरुते सुधांशुवदना पाषाणदेवालयम् कृष्णं राधिका सहाय कृब्बा प्रतिष्ठाकरोत् Abstract. I. Invocation to Vishnu--Krishna. II. Varisávali, Siddhinxisimha malla, king of Lalitapattana, became an ascetic, and went to dwell on the banks of the Gangá (Benares ). T Srinivasa Yoganarendramalla went with his 193 twenty-one wives to Dolaparvata, and died in the temple of Vishnu. | Yogamati Lokaprakasa, died before his mother. III. Object of the inscription, to record the consecration of a temple of Rådhâ and Krishna, built by Princess Yogamati in memory of her son. IV. Date, 2nd lunar day of the bright half of Mágha, Nepala Samvat 843 (1723 A.D.), & Monday, constellation - Uttaraphalguna, conjunction—Sala. No. 23. -- An inscription of Queen Lalitatripurasundari, dated Vikrama Sanivvat 1878. On a pillar, supporting a Nandi, placed opposite the western door of a temple of Tripuresvara on the road from Katmandu to Lalitapattana, close to the river Vågmati. Letters Devanagari, language Sanskrit. Preservation good. Transcript. श्रीगणेशाय नमः स्वस्ति श्रीमगिरिराजचक्रचूडामणि मरीचिनीराजितचरणतल तुहिनगिरिवर। सनमहाचीनसी मपर्यन्तनेपालदेशजयजनितयशोराशिविशदिताशामण्डलस्य श्रीगोरक्षाचलाधीशश्रीमन्महाराजाधिराजश्री पृथ्वीनारायणशाहदेवस्य पौत्रो दयादाक्षिण्यादिप्रधान गुणनिधानश्रीमन्महाराजाधिराजश्रीसिंहप्रतापशाहतनयो निखिलमहीपाल मौलिमालालालितपादपीठः श्रीमन्महाराजाधिराजश्रीरणबाहादूरशाहदेवः शतरुद्रावर्णवतीतरङ्गिणीपर्यन्तवारुणैन्द्रदिग्भाग साम्राज्यविख्यात मूर्त्तिरभूतपूर्वः समजनि युद्धे रुद्रः प्रतापे रविरखिलभुवो रक्षणे वासुदेव- स्यागे कर्णः क्षमायां क्षितिरखिलजनानन्दने पूर्णचन्द्रः । सत्ये धर्म्मः सुरूपे रतिपतिरपथस्थायिनां दण्डधारो नानादेवस्वरूपो जयति रणबहादूरशाहो नृपेन्द्रः ॥ तस्य पुत्रः सकलगुणगणाभिरामप्रजारञ्जनानुकृत रामावतारः श्रीमन्महाराजाधिराजश्रीगीर्वाणयुद्धविक्रमशाहदेवः प्रतीतस्तदात्मजे सकललक्षणशोभिते श्रीमन्महाराजाधिराजश्रीराजेन्द्रविक्रमशाहदेवे मेदिन्यां पालयति श्रीमद्रण बाहादूरशाह देवपट्टराज्ञ्या श्रीमललितत्रिपुरसुन्दरीदेव्या स्वभर्तुः स्वर्गसाधनप्रयासोत्कया वेदविद्यानिपुणनानाविद्वन्मण्डलीप्रार्थना सञ्चारितविचारनिश्चितधर्म्मप्रधान शिवालेङ्गादिदेवप्रतिष्ठादि कर्म्मतया स्वपौत्रानुमत्या तत्कार्यनिर्वाहानु गुणसामग्री सम्पूर्तिसम्पादनक्षमं भीमसेनं मंत्रीवरं तत्साधने नियोज्य सांप्रतं तत्कर्म्मविधानं नियुक्ताः श्रीगुब्बदिब्राह्मणा वेदसप्तगजेन्दुमिते १८७४ वैक्रमे शाके शुचिशुक्ल नवम्यां सोमान्वितायां शिलाधिवासनः कर्म्म यथाविधि सम्पाद्य तस्मिन्नेव शके भाद्रकृष्णनवम्यां शुक्ले शिलाप्रवेशं विधाय बाणस्वरनागभूमिते १८७५ शके माघमासि तृतीयायां गुरौ शिवलिंगादिदेवप्रतिष्ठाकर्म्म समाचरन् मध्ये श्रीत्रिपुरेश्वरो यमदिशि द्वारे स्थितो भैरवो ज्ञेयाः शङ्करभागतो हरिरविद्वैमातुराम्बांस्ततः । दक्षादिक्रमकोणगा अथ महाकालादिनन्दी तथा भृङ्गी श्रीगणपश्य दक्षिणदिशो देशकमा दिग्गताः ॥ १ ॥ तद्वाह्ये स्वदिशि स्थिताः सुरपतिर्व्वन्हिर्यमो निर्ऋतिः पाशी वायुकुबेररुद्राविधयो नागाधिपोतः क्रमात् ।
SR No.032501
Book TitleIndian Antiquary Vol 09
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy