SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 190 THE INDIAN ANTIQUARY. [AUGUST, 1880. मानिक्यप्रतिमप्रतापपटलैरादीप्तलोकत्रयो मुक्तापंक्तिसहस्रशोभनयशोवृन्दन संशोभितः । पक्षयाकृतिकर्णवारणगिरियामावनव्याकुलः पारावारमिवेह यः परिहसत्याधाय चित्तेच्युतं ॥ ११ ॥ तत्पुत्रो यक्षमल: प्रबलरिपुहरः कर्णतुल्योवनीशः सर्बास नागरीणां नयनसुखकरस्सर्बदस्सज्जनानाम् । प्रोद्यहोर्दण्डचण्डाहृतनिशितमहाखड़पातैर्विपक्षान क्षिप्त्वा सद्यः क्षितीशान्क्षितितलविषये प्रोलसत्की तिचन्द्रः॥ १२ ॥ तस्माच्छ्रीरत्नमलः समजनि विबुधाराधने दत्तबुद्धिईन्तीनां दानकर्ता प्रबलरिपुकुलोत्सादने पार्थतुल्यः । यद्दानाम्बुप्रवाहप्रकरविकसितां वाहिनीं वीक्ष्य नूनं गंगासंगात्प्रवृद्ध प्रचलजलनिधिःप्रेमगर्वम्मुमोच ॥१३॥ योनु प्रौढतरान्निहत्य धरणीपालान्महासङ्गरे गत्वा कान्तिपुरं चकार विमलं राज्यन्तु स्वर्गोपमम् । श्रीसिद्धिर्हरपूर्विका हरवधूराराधनस्तद्वशे जाता भावहता मुदा सुविदिता चाद्यापि या तिष्ठति ॥ १४ ॥ प्रोद्यत्प्रौढप्रतापप्रचुरपरिलसकुंकुमक्षोदपूर्णः कीर्णः पाटीरकैः सितकरकिरणाकारकीर्तिप्रतारः । मित्राणामत्र शैयं किमपि विरचयपूर्वपूर्वागतानां तत्पुत्रः सूर्यमलो नरपतितिलकः प्रादुरासीत्प्रवीरः॥ १५ ॥ तस्मान्मल्लनरेन्द्रनामधरणीपालो बभूव प्रभुः प्रोदूतप्रबलप्रतापदहनज्वालावृताहस्करः । यस्यारातिनितम्बिनी सुचकिता शुष्यन्मुखाम्भोरुहा स्थित्वा पर्वतगव्हरेतिविषमे दैन्यं सदाभ्यस्यति ॥१६॥ पुण्योधैर्जपयज्ञदानविपुलैौरीपदार्चाफलैः संजातस्तु महीन्द्रमलवसुधारत्नं ततस्तत्सुतः । येनेमां किल काश्यपी वसुमती रत्नेन पूर्णा वरां दत्ता भूमिसुराय स्वर्गभवने कीर्तिः स्थिरा स्थापिता ॥१७॥ श्रीमामे भक्त पूर्वे विनिहितसहसावासरूपप्रतिष्ठा भावनिर्जिय देवीं कलिकलुषहरी दैत्यदोपहन्त्रीम् ।। आनीय स्वर्गतुल्ये रचितगृहवरे स्थापिता येन पूर्वे नित्यं तत्पूजनेन त्रिभुवनललितां सिद्धिमुग्रामवाप ॥१८॥ तस्माच्छ्रीशिवसिंहनामनृपतिर्जातो धरामण्डले नेपालक्षितिपालभालतिलकः कन्दर्पदोपहः । संसारार्णवतारणाय सततं नित्यं भवानीपदध्याने दत्तमनाः समस्तविदुषां मध्ये प्रसिद्धक्रियः ॥१९॥ वैरिस्त्रीनयनाब्जनिर्गतजलधाराम्बुभिर्येन वे शस्ताः सान्द्रकबन्धरन्ध्ररूधिरैर्नद्यः समासादिताः। तासां संगमसंभवं सुविमलं तीर्थ प्रयागाह्वयं । यत्र स्नानकृता प्रलब्धमनिशं शत्रुक्षयं सफलम् ॥ २० ॥ तस्मादरिहरसिंहो नरपतिसिंहो बभूव भूपालः | गच्छति जलनिधिपार कीतिरेकाकिनी यस्य ॥ २१॥ धत्ते गैरिकरागविभ्रमभयं यस्य प्रतापोत्करो यत्कीतिर्गुणपर्वतोपरिसरी कौतूहलं यच्छति । एतेनैव तु हेतुनास्य तु गुणान्विज्ञाय शैलोत्तमान दूरस्थाः प्रपलाय्य सन्निधिममी कुर्वति यद्वैरिणः ।। २२ ॥ श्रीलक्ष्मीनरसिंहनामनृपतिस्तस्मादभूत्सन्मतिः बाणायैः परिपन्थिमन्थनकरः कारुण्यपुण्याकरः। यन्दृष्ट्वा खलु वैरिवर्गवनिता कम्पाकुला सर्वदा प्राणेशस्य सुजीवितं मम विभो देहीति संयाचते ॥ २३ ॥ अष्टाशास्वपि यत्प्रतापतपनस्यालोक्य नियोदयं दीप्तात्मापि दिवानिशं भृशमहो विश्वान्धकारापहम् । आत्मानं सहसा समीक्ष्य मनसा हीनं हठाद्गर्हयन सायं सायमयं स्वयं दिनमणिर्दीनोम्बुधौ मज्जति ॥ २४ ॥ श्रीलक्ष्मीनरसिंहभूपतिदिवप्रस्थानकालोद्यते देवैः शंखमृदंगभेरिपटहध्वानर्दिशः पूरिताः॥ प्रौढाः शूरतराः प्रदारितरिपोर्ब्रह्माण्डचण्डोलसन्मार्गेणैव विनिर्गताः सुयमिताः प्राणास्त्रयोस्यामलाः ॥२५॥ तत्पुत्रोसौ कवीन्द्रः क्षितिपतितिलकः श्रीप्रतापाभिधानः संग्रामे वैरिवर्गप्रबलतरलसर्पदावानलाभः । तर्कालंकारकोशादिकसकलमहाशास्त्रमार्गप्रवीणो नानागद्यानवद्यासुललितकवितानर्तकीरजभूमिः॥२६॥ मेदिन्यामुदधौ सरस्सु सरिताम्मध्ये गिरी कानने यस्य प्रौढतरप्रतापतपनस्यालोक्य दीप्ति पराम् । अत्युत्कर्षमदेश्य संप्रति समासाद्यापकश्चिरादौर्वः खर्वयशाः प्रशाम्यति हठान्ममः समुद्राम्भसि ॥ २७ ॥ दृष्टा तस्य प्रतापं तपनमनुपमं हन्त दृष्टो विवस्वान्मने ब्रह्माण्डभाण्डभ्रमणविधिकृतं श्रान्तमेव श्रमोघम् । 60 Vo. 11 read माणिक्य:- on account of the metre. .. 18, दन्तिनां in the recorrect form which the royal poet probably found inconvenions
SR No.032501
Book TitleIndian Antiquary Vol 09
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy