SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ATGUST, 1880.] INSCRIPTIONS FROM NEPÅL. 189 Pratapa took (vs. 4-5) the province of Kat- | Pratapa's second wife Raja mati came from kbâsâkiram from the Bhottas, i.e. the Thibetans, & Karnata family. he took E va vadîn prisoner. The king of Bhât- II. Object of the inscription, to record the gâm Naresamalla (Narendramalla) present- consecration (pratishthá) of an octagonal ed him with an elephant. He defeated the army (vasupatrapadmasadpisa) temple with eight of Dambarash â h, an ancestor of the present Sikharas (sringa) built for the sake of the two Nepalese Gorkhâ line, who ruled over Gorkhå in queens, on which occasion the nsual Homas were 1633-42 A.D. He defeated the army of Sid. offered. dhinrisim ha (inscr.XVII.) of Lalitapattana, ___III. Date, the sixth lunar day, of the bright and took his fortresses. Rapa ma tiwas de- | half of Phālguna (Nepala) Samvat 769, . scended from the Rajas of Vihara (Behar), whose Thursday, under the constellation Anuradha, line is given as follows: conjunction Harshana. Narayana No. 19.-An inscription of Pratápamalla, Lakshminarayana dated Nepála 778. On a slab of black stone, 49" by 2 6", Viranåráyaņa standing in the court of the temple of Pasupati, decorated by a tristal between two Nandis. Letters Nivari, language Sanskrit. PreservaRûpamati Prananarayana. I tion good. Transcript. श्री ३ भवानीशङ्कराभ्यां नमः नवा गिरीन्द्रतनयां प्रलयानलाभां भालोलसललितचन्द्रकलाभिरामाम् । मल्लप्रतापनृपतिः स्वकुलप्रकाशां वंशावली सुतनुते विमलां कवीन्द्रः॥१॥ श्रीविष्णोनयनाम्बुजात्रिजगतीपापान्तकर्ता रविः प्रोद्भूतस्तिमिरौघवारणघटाविद्रावणः केसरी। कालाकाशदिशां प्रकाशनिपुणः कन्दर्पदोपहस्सानन्दं सरसीरुहेषु तनुते मैत्री विचित्राकृतिः ॥ २ ॥ गाम्भीर्यादिगुणेन सागरसमो धैर्येण विन्ध्याचलः सौन्दर्यप्रकरण दैत्यदलनी रूपेण कामोपमः। जातो भूमितले ततोतिविमले वैवस्वताख्यो मनुर्मर्यादा रचिता सतां समुचिंता कीर्तिप्रदा येन वै ॥ ३ ॥ तद्वंशे विमले बभूव धरणीचन्द्रो दिलीपो हि यो देवेन प्रमथाधिपेन तुलनां प्राप प्रचण्डे रणे । यस्य प्रौढतरप्रतापदहने नित्यं द्विषः शेरते दृष्ट्वा तस्य कलेवरं सुविमलं कामेन दग्धं वपुः ॥ ४ ॥ जातस्सन्नृपसत्तमो रघुरिति ख्यातस्ततो वीर्यवान् बाणाः परिमथ्य शक्रहृदयं कीर्तिः स्थिरा स्थापिता। यस्य प्रौढतरप्रतापतपनवासेन सद्यः कृता वृष्टिस्तेन धनेश्वरेण ललिता कार्तस्वरी भूतले ॥५॥ जातो भूपवरस्ततः कलिहरः श्रीमानजो वीर्यवान दुष्टानां किल दर्पणहारणविधौ प्रोद्भुतकण्ठीरवः । सिष्टानां प्रतिपालकः प्रतिपलं दानैः ---म्मनः पश्यादिन्दुमतीवियोगजनितक्लेशाब्धिमध्येपतत् ॥६॥ जातो देवतनुस्ततो दशरथः कन्दर्पदोपहः सेनापत्यमुपेत्य पङ्कपतितः शत्रुः कृतो निर्भरः। क्रूरः कोपरतः प्रसारितभयो भेनुं गतः कृत्तिका पापे संसक्तचित्तःशनिरपि सहसा स्तंभितो येन मार्गे ॥७॥ जातस्तत्तनयो महानययुतो रामोभिरामाकृतिः दानेन प्रचुरेण वर्द्धितगुणः ख्यातत्रिलोकीतले । बध्वा यो जलधि निशाचरभटानिजित्य लङ्कापुरीं गत्वा रावणराक्षसं कलिकरं हत्वा वशे लब्धवान् ॥८॥ तत्पुत्रः सूर्यतुल्यो लव इति विदितो प्रोलसदानपुण्यर्जातो भूचकशकः प्रथितगुणचयः सम्मतस्सज्जनानाम् । शत्रूणां शासकोसी प्रबलरणधराधारणादत्तभारो धर्मात्मा देवतुल्यो दशरथतनया निर्जिता येन संख्ये॥९॥ जातः श्रीहरिसिंहदेवनृपतिः प्रौढप्रतापोदयः तद्वंशे विमले महारिपुहरे गाम्भीर्यरत्नाकरः। कर्ता यः सरसामुपेय मिथिला संलक्ष्य लक्षप्रियो नेपाले पुनरायवैभवयुते स्थैर्य विधत्ते चिरं ॥१०॥ "Vs. 6 read शिष्टाना.
SR No.032501
Book TitleIndian Antiquary Vol 09
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy