SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 188 THE INDIAN ANTIQUARY. [AUGUST, 1880. palcce in Katmandu. This temple is apparently Characters Nepali; language Sanskrit, and the building mentioned in the inscription. It Nivårt in the concluding portion, which has not is an octagon, and has three stories. been copied. Transcript. भासीच्छ्रीसूर्यवंशे रघुनृपकुलजो रामचन्द्रो नृपेशः तद्वंशे नान्यदेवोवनिपतिरभवत्तत्सुतो गङ्गदेवः । तत्पुत्रोभूनृसिंहो नरपतिरतुलस्तत्सुतो रामसिंहस्तज्जः श्रीशक्तिसिंहो धरणिपतिरतो भूपभूपालसिंहः ॥ १॥ तस्मात्कर्णाटचूडामणिरिव हरयुनिसहदेवोस्य वंशे भूपः श्रीयक्षमलो नरपतिरतुलो रत्नमलोप्यमुष्मात् । तस्माच्छ्रीसूर्यमलो जवनिपतिरभूत्तलनूनोमराख्यो मलोभूत्तस्य पुत्रो रिपुगणविजयी श्रीमहेन्द्राख्यमलः॥२॥ तस्माच्छिवसिंहोभूदरिहरसिंहसुतस्तस्मात् तस्मालक्ष्मिनृसिंहो नरसिंहपराक्रमः --- ॥ ३ ॥ तस्मात् श्रीमत्प्रतापो नरपतिरभवद्भूपभालावलीषु न्यस्यत्पादारविन्दद्वयरसविलसद्रेणुभिर्भूषणानि । योकार्षीकूतिखासाकिरमिति स्ववशे भोट्टभूपस्य देशाज्जग्राहेवावदीनं प्रतिदिनमपरे यं भजन्ते नरेशाः॥४॥ भक्तग्रामनरेशमलनृपतिर्दत्वेभमेनं भिया भेजेसौ वसुधां जहार सुदृढं सं [धार्य] दुर्ग पुनः । श्रीमडम्बरशाहभूपतिबलं विध्वस्य हत्वा बलं श्रीमत्सिद्विनृसिंहमलनृपतेर्जग्राह दुर्गावलीम् ॥५॥ भास्ते काप्यमरावतीव विलसद्दन्तीन्द्रदिव्यांगना युक्ता स्वर्णमयी विहारनगरी सा राजधानी परा । श्रीमच्छ्रीकमलाधिका मधुपतेरिन्द्रेण तुल्यस्य च प्रत्यर्थिवजनिर्जितस्य नवपुनारायणस्यापि च ॥ ६॥ लक्ष्मीनारायणस्तस्माद्वीरनारायणस्वतः पुत्री रूपमती तस्य प्राणनारायणः सुतः ॥७॥ सेयं रूपमती सती गुणवती स्वर्णातिः सन्मतिर्माद्यत्कुञ्जरगामिनी प्रणयिनी साक्षात्परा रुक्मिणी । आसीत्सर्वगुणा पितुर्नरपतेः श्रीमत्प्रतापस्प सा पत्नी प्राणसमा यथा जलनिधेः पुत्री जगत्पायिनः ॥ ८ ॥ कर्णाटी रजघाटी कुचकनकघटी कामलीलैकवाटी वलकारकोटी हरिसदृशकटी चारुदेहा नुपाटी । नामा राजमती महारसवती भूपप्रतापस्य सा भूता भोगवधूटिका किल हरेभीमेव जीवाधिका ॥९॥ स्वर्गीयं कृतवान्प्रतापनृपतिः सद्योषितोरेतयोः प्रासादं वसुपत्रपग्रसदृशं श्रृङ्गाष्टकैः शोभितम् । नानाचित्रविराजितं सममिदं सद्वैजयन्तेनं वै होमाद्यैरकरोच्छतिस्मृतिमतेरस्य प्रतिष्ठाविधिम् ॥१०॥ संवत् ७६९ फाल्गुन शुक्ल षष्टयां तिथी अनुराधानक्षत्रे हर्षणयोगे बृहस्पतिवासरे, Abstract. In his family was bornI. Vamsavai. In the Solar race, in the Yakshamalla family of Raghu, was born RÂMa. In his Ratnamalla family was bornNânyadêva Suryamalla Gangadêva Amaramalla Nrisimha Mahendramalla Râmasimba Sivasimha Hariharasimha Saktisimba Lakshminrisimha Bbúpálasimha Pratapa. Harasimhas married to Rûpamati and Rajamati. ** The name is given as Harayutsimha, which for metrical reasons has probably been used for Harasimha.
SR No.032501
Book TitleIndian Antiquary Vol 09
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy