SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ JULY, 1877.] GRANTS OF THE AŅHILVÅD CHAULUKYAS. 209 (") नवत्युत्तरेषु चैत्रमासीयशुक्लषष्ठयां सोमवारेऽत्रांऽकतोऽपि संवत् १२९९ वर्षे चैत्रशुदि ६ सोमेड(") स्यां संवत्सरमासपक्षवारपूर्विकायां सां० लौ० फागुणमासीयअमावाश्यायां संजातसूर्यग्रहणपर्वणि (') संकल्पितात तिथावधेह श्रीमदणहिलपाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसा(१) रासारतां विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्य ऐहिकामुष्मिकं फलमंगी(1) कृत्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये भांषरग्रामराजपुरिग्रामौ स्वसीमा पर्यन्तौसवृक्ष) (११) मालाकुलकाष्टतृणोदकोपेतौ सहिरण्यभागभोगसदंडौ दशापराधौ [सह्यदायस Plate II. (') मेतौ नवनिधानसहितौ पूर्वप्रदत्तदेवदायब्रह्मदायवज राणाश्रीलुणपसा--- माऊल(१) तलपदे स्वीयमातुराज्ञीश्रीसलखणदेविश्रेयोऽर्थ कारितसत्रागारे कार्पटिकानां भोजनार्थ शास-" नोदकपूर्व(') मस्माभिः प्रदत्तौ ॥ भाषरग्रामस्याघाटा यथा ॥ पूर्वस्यां कुरलीयामदासयजग्रामयोः सीमाया सीमा । दक्षिणस्यां (') कुरलीग्रामत्रिभग्रामयोः सीमायां सीमा । पश्चिमायां अरठउरग्रामउंझाग्रामयोः सीमायां सीमा । उत्तरस्या (२) उंझायामदासयजग्रामकाम्बलीग्रामाणां सीमायां सीमा ॥राजपुरियामरयाघाटा यथा ।। पूर्वस्या कूलाव सण (७) ग्रामडांगरौआग्रामयोः सीमायां सीमा । आमेयकोणे चंडावसणग्रामइंद्रावडग्रामयोः सीमायां सीमा । (') दक्षिणस्यां आहीराणाग्रामसीमायां सीमा । पश्चिमायां सिरसाविनंदावसणग्रामयोः सीमाया सीमा । वायव्य(१) कोणे उंटऊयासिरसाविग्रामयोः सीमायां सीमा । उत्तरस्यां नंदावसणग्रामसीमायां सीमा। ईशानको(१) णे कुईयलग्रामसीमायां सीमा ।। एनममीभिराघाटैरुपलक्षितौ ग्रामावताववगम्य तन्निवासिजन(१) पदैर्यथादीयमानदानीभोगप्रतिकं सदाज्ञाश्रवणविधेयैर्भूबाऽमुष्मै सत्रागाराय समु[प] नेतव्यं ।। सामा(") न्यं चैतत्पुण्यफलं मत्वास्मद्वंशजैरन्यैरपि भाविभोक्तभिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः। पालनीय(१) श्च । उक्तं च भगवता व्यासेन ॥ षष्टिवर्षसहश्राणि स्वर्गे तिष्ठति भूमिद । आछेत्ता चानुमंता च तान्येव नरकं ब(M) सेत् ।। १ याता यांति महीभुजः क्षितिमिमां यास्यंति भुक्त्वाऽखिलां नो याता न च __ याति यास्यति न वा केना(") पि साई धरा । यत्किंचिद्धवि तद्विनाशि सकलं कीर्तिः परं स्छायिनी मत्वैवं वसुधाधिपाः पर कृता लोप्या न (1) सत्कीर्तयः ।। २ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः। यस्ययस्य यदा भूमी तस्यतस्य तदा फलं ॥ ३ ॥ (1) लिखितमिदं शासनं कायस्छान्वयप्रसूतदंड सातिकुमारसुत आक्षपटलिक ठ . सोमसिंहेन ॥७॥ (") दूतकोत्र ठ • श्रीवयजलदेव इति शासनमिदं मांडल्यां श्रीमूलेश्वरदेवमभ्यर्य] (19) स्छानपतिश्रीवेदगर्भराशेः समर्पितमिति ततोऽनेन तथैतदीयसंतानपरंपरयापि आचंद्राकै अन(१) योमियोरायपदं सत्रागारेऽस्मिन् उपयुक्त कार्य ।। कल्याणमस्तु साधूनां ॥ ७ ॥ ७ ॥छ । अनयो14.16, read फाल्गु, मावास्यायां. L. 20, read काष्ट | L. A, read देवी श्रेयोर्थ. L. 12, read षष्टिं व सह | स्त्राणि नरके
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy