SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ JULY, 1877.] GRANTS OF THE AŅHILVÅD CHAULUKYAS. 195 (") पि संवत्[१२]६३ श्रावण शुदि २ रवावस्यां संवत्सरमासपक्षवारपाबकायां तिथावद्येह श्रीमद-* (") [णहिलपाट केडीव व्यतीपातपार्वणि स्नाबा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्थ्य संसा(") रासारतां विचित्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्यौहिकमामुष्मिकं (१) च फलमंगीकृय पित्रोरात्मनश्च पुण्ययशोऽभिवृद्धये इंदिलायामः स्वसीमापर्यन्तः स(") वृक्षमालाकुलः सहिरण्यभागभोगः सदंडदशापराधः काष्टतृणोदकोपेतः सर्वादा. Plate II. (') यसमेतः पूर्वप्रदत्तदेवदायब्रह्मदायवर्ज चाहुराण. समरसीहसुताराज्ञीश्रीलीला(१) देव्या करीराग्राममालकतरियामयोरंतराले निष्पादितलीलापुरे · कारितश्रीभीमेश्वर(१) देवश्रीलीलेश्वरदेवप्रपासत्रागारेभ्यः शासनेनोदकपूर्वमस्माभिः प्रदत्तः ॥ ग्रामस्या(१) स्याघाटा यथा ।। पूर्वस्यां दिशि देउलवाडाग्रामसीमा । दक्षिणस्यां दिशि काल्हरीयामसीमा । प(१) श्चिमायां दिशि शेषदेवतिग्रामसीमा । उत्तरस्यां दिशि घारीयावलिग्रामसीमा ।। एवममी(७) भिराघाटैरुपलक्षितं ग्राममेनमवगम्य तनिवासिजनपदैर्यथादीयमानभागभो(') गकरहिरण्यादि सर्व सर्वदाज्ञाश्रवणविधेयैर्भूत्वा एभ्यः श्रीभीमेश्वरदेवश्रीलीले(१) श्वरदेवप्रपासत्रागारेभ्यः समुपनेतव्यं । सामान्यं चैतत्पुण्यफलं मत्वाऽस्मद्वंशजैर() न्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः पालनीयश्च ॥ उक्तं च भग(1) वता व्यासेन ॥ षष्ठिं वर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः॥ आच्छेत्ता चानुमंता च तान्येव न+ (") रके वसेत् १ यानीह दत्तानि पुरा नरेंद्रैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवा('") निप्रतिमानि तानि को नाम साधुः पुनराददीत । २ [स्वदत्ता प]रदत्तां वा यो हरेत वसुधरां । ('') स विष्टायां कृमिभूत्वा [पितृभिः सह मज्जति । ३ बहुभिर्वसुधा भुक्ता राजभिः सगरादि(१) भिः । यस्ययस्य यदा भूमी तस्यतस्य तदा फलं ॥ ४ दत्वा भूमि भाविनः पार्थिवेंद्रान भूयो(15) भूयो याचते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्खेखे काले पालनीयो भवदिः। (1) लिखितमिदं शासनं कायस्छान्वयप्रसूतमहाक्षपटलिक ठ० श्रीकुमरसुत ठ० वोसरिणा (") दूतकोऽत्र महासांधिविग्रहिक ठ० श्रीसू इति श्रीभीमदेवस्य ।। ___No. 3.-Abstract. 7. Ku marapaladeva, conqueror in 1. Preamble.-(a) Varnéávali. I battle of the king of Sakambhari. 1. MalarajaI. ___8. Ajayapaladeva, the ardent devotee of 2. Chamundaraja. Siva, who made the Sapa dalaks ha king 3. Durlabharaja. tributary. 4. Bhimadeva I. 9. Můlârâja II., who conquered the ruler 5. Karnadeva, Trailokyamalla. of the Garjjanak as in battle. 6. Jayasimhadeva, conqueror of the | 10. Bhimadeva, a second Siddharaja. lord of Avanti, of Tribhuvanaganda (6) Bhi madeva, who rules at A nahillaand of Varvaraka, wheel-king of the Sid. pataka, addresses the officials and inhabdhas. itants of the Agam bhûtâ or Gambh û tá end of this and Bhima's other inscriptions shows the •L. 16, the first two figures of the date १२ have been ancient forms of the letters 32 destroyed. L. 18, rend पर्वणि. L. 17, read कामुष्मिकं. I All the langa mentioned receive in this and the following L. 19, rend काष्ठ grants the titles maharajadhirdja parametara, and para. mabhaftdraka, and various other epithets, which declare + L. 10, read सहस्राणि. L. 11, rend निर्माल्यवां . L. them to be possessed of high virtues, and worshippers of 18, road तपतिमानि;-वसुंधरा- L.T. The इति - the | Sin.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy