SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ APRIL, 1877.] SANSKRIT AND OLD CANARESE INSCRIPTIONS. 89 सूनुः Transcription. First plate. [1] स्वस्ति [04 जयत्याविष्कृतं विष्णोः वाराहं क्षोभितार्णवं दक्षिणोचतदंष्ट्रायवि[2] श्रान्तभुवनं वपुः [u] श्रीमतां सकलभुवनसंस्तूयमानमानव्यसगोत्रा[3] णां हारी(रि)तीपुत्राणां सप्तलोकमातृभिस्सप्तमातृभिरभिवर्द्धितानां कार्तिकेय[4] परिरक्षणप्राप्तकल्याणपरंपराणां . भगवन्नारायणप्रसादसमासादित[3] वराहलाञ्छनेक्षणक्षणवशीकृताशेषमहीभृतां चलुक्यानां कुलमलं[0] करिष्णोरश्वमेधावभृथस्नानपवित्रीकृतगात्रस्य श्रीपुलकेशिवल्लभम[7] हाराजस्य पराक्रमाक्रान्तवनवास्यादिपरनपतिमण्डलप्रणिबद्धवि[8] शुद्धकीर्तिः कीर्तिवर्मपृथिवीवल्लभमहाराजस्तस्यात्मजस्समरसंसक्तस[७] कलोत्तरापथेश्वरश्रीहर्ष(र्ष)वईनपराजयोपलब्धपरमेश्वराप[10] रनामधेयस्सत्याश्रयश्रीपृथिवीवल्लभमहाराम(जा)धिराजपर Second plate; first side. [1] मेश्वरस्तत्प्रियसुतस्य . विक्रमादित्यपरमेश्वरभट्टारकस्य मतिसहा[12] यसाहसमात्रसमधिगतनिजवंशसमुपचितराज्यविभवस्य [13] विधरसितसितसमरमुखगतरिपुनरपतिविजयसमुपलब्ध[14] कीर्तिपताकावभासितदिगन्तरस्य हिमकरकरविमलकुलपरि[15] भवविलयहेतुपलवपतिपराजयानन्तरपरिगृहीतकाजी[16] पुरस्य प्रभावकुलिशदलितचोळपाण्ड्यकेरळधरणीधरत(त्र)[17] यमानमानशृंगस्य अनन्यसमवनतकाजीपतिमाणिमकुट[18] कुटकिरणसलिलाभिषिक्तचरणकमलस्य त्रिसमुद्रमध्यव[19] र्तिभुवनमण्डलाधीश्वरस्य सूनुः पितुराज्ञया बालेन्दुशेखर[20] स्येव सेनानीयबलमतिसमुद्धतं राज्यपल्लवबलमSecond plate; second side. [A] वष्टभ्य समस्तविषयप्रशमनाद्विहितमनो नुरजनः अत्यन्तवत्सल[त्वा][22] युधिष्ठिर इव श्रीरामत्वाद्वासुदेव इव नृपांकुशत्वात्परशुराम इव राजाश्र[23] यत्वाद्भरत विनयादित्यसत्याश्रयश्रीपृथिवीवल्लभमहाराजाधिराज[24] परमेश्वरभट्टारकस्सर्वानेवमाज्ञापयति [] विदितमस्तु वो स्माभिः त्रयोदशो[25] तरषट तेषु शकवर्षेष्वतीतेषु प्रवर्द्धमानविजयराज्यसंवत्सरे : एका[28] दशे वर्तमाने एपुन्दलेग्राममधिवसति विजयस्कन्धावारे मा[7] घपौर्णमास्यां श्रीविजयादित्ययुत(व)राजविज्ञापनया कृष्णवेर्णाया [28] तरतटे गन्यतत्रये वेलहि (?)ण(?)(?)भागे मुसुणिपानामग्रामः प्रो(?)क्ते (?)भ्यो [29] ब्राह्मणेभ्यो दत्तः । तेषां नामगोत्राण्युच्यन्ते [0] कौशिकसगोत्राय रविशर्माद्वि The original has no marks of punctuation. • The proper reading, a shown by No. XXIX., 1. 21, No. XXXI. 1. 19, and No. 5 of Major Dixon's copper-plate granta, PL. II.a, 1. 16.(ne below), is 'vilita-tan-mans., &c.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy