________________
(e) यंत्र मनापार्नु स्त्रोत
पज्चषष्ठिन्त्रगर्भित श्रिचतुर्विशतिजिनस्तोत्रम आदी नेमिजिन नौमि, सम्भव' सुविधि तथा धर्मनाथं" महादेवं शान्तिं शान्तिकरं सदा ॥१॥ अनन्तं" सुव्रत" भक्त्या, नमिनाथं" जिनोत्तमम् । अजितं' जितकन्दप, चन्द्र चन्द्रसमप्रभम् ॥२॥ आदिनाथं तथा देवं, सुपार्श्व' विमलं" जिनम् । मल्लिनाथं" गुणोपेतं, धनुषां पञ्चविंशतिम् ॥३॥ अरनाथ महावीरं" सुमति' च जगद्गुरुम् । श्रीपद्मप्प्ररभनामानं, वासुपूज्य" सुरैर्नतम् ॥४॥ शीतलं शीतल' लोके, श्रेयासं" श्रेयसे सदा कुन्थुनाथं च वामेयं, श्रीअभिनन्दनं जिनम् ॥५॥ जिनानां नामभिर्बद्धः, पञ्चषष्ठिसमुद्रवः । यन्त्रातडयं राजते यत्र, तत्र सौख्यं निरन्तरम् ॥६॥ यस्मिन्गृहे महाभक्त्या, यन्त्रोडयं पूज्यते बुधैः । भूतप्रेतपिशाचादि भयं त्तत्र न विद्यते ॥७॥ सकलगुणनिधानं यन्त्रमेनं विशुद्धं । हृदयकमलकोषे, धीमतां ध्येयरूपम । जयतिलकगुरुश्री सूरिराजस्य शिष्यो वदित सुखनिदानं मोक्षलक्ष्मीनिवासम् ॥८॥