________________
(૨) દિગ્દરાદિ સંપ્રદાયાનુસાર લોગસ્સસૂત્રનો પાઠ ॐ नमः परमात्मने, नमोडनेकान्ताय शान्ताय । जिणवरे तित्थयरे, केवली अणंत जिणो णरपवरलोयमहिए विहुयरयमले महप्पण्णे ॥१॥ लोयस्सुज्जोययरे, धम्मं तीत्थंकरे जिणे वंदे । अरहंते कित्तिस्से, चउवीसं चेव केवलिणो ॥२॥ उसहमजियं च वंदे, संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥३॥ सुविहिं च पुप्फयंतं, सीयल सेयंस वासुपूज्जं च । विमलमणंतं भयवं, धम्मं संति च वंदामि ॥४॥
कुंथुं च जिणवरिंदं, अरं च मल्लि च सुव्वयं च णमिं । वंदामि अरिटुणेमिं, तह पासं वडमाणं च ॥५॥ एवमए अभित्थुया, विहुयरयमला पहीणजरमरणा । चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥६॥ कित्तिय-वंदिय-महिया, एदे लोगोत्तमा जिणा सिद्धा । आरोग्गणाणलाहं, दिंतु समाहिं च मे बोहिं ॥७॥ चंदेहि णिम्मलयरा, आईच्योहिं अहिय पहाता । सायरमिव गंभीरा, सिद्धा सिद्धि मम दिसंतु ॥८॥