________________
२२४ ]
श्री गौतमस्वामि गणधर - चैत्यवन्दनम् कर्नाटककेशरि श्री भद्रंकरसूरिजी विरचितम् शार्दूलविक्रीडितम्
माहात्म्यं सकलातिशायि विदितं येषां दवीयो गिराम् निर्णेनेलिमलं बलं जनयति प्राज्यर्द्धि-वृद्धिं तथा कालुष्यं कवलीकरोति मनसो वैदुष्यमावर्द्धयत् नंनम्ये जनतासुमङ्गलकरान् तान्गौतमस्वामिनः येनाष्टापदपर्वतं गतवता प्रालम्ब्य सूर्यार्चिषः प्राज्यं पायस - भोजनं वितरतात्रितापसानां ततः शङ्काऽनाशि तपस्विनां मनषिजा क्षीराध्वया लब्धितः सोऽव्याद् गौतमनायको गणधरो भव्याङ्गिनां पाततः (उपजाति) सौवर्णपद्मे सुमनः स्वरूपे भूयात्स्थितो भाव- सहस्रपत्रे स्वर्दिव्यसद्गो-तरुरननामा, श्री गौतमो दीक्षितसिद्धिकारी
***
[ મહામણિ ચિંતામણિ
11911
॥२॥
॥३॥
" श्री गौतमस्वामि स्तोत्रम्"
कर्ता : पूज्य आ. श्री विजय पद्मसूरीश्वरजी महाराज “आर्यावृत्तम्” णमिऊण महावीरं - सुगुणगरिट्ठ च णेमि सूरिवरं, सिरि गोयम गणिभूतं - करेमि वर जोग - खेम-दयं सिरिवीरपहू होत्था - तिखंडराया जया नियानबला, तइया जो खलु आसी - करुणद्धि सारही समओ बंधु विसाहाणंदी, मरिऊणं सीहभावसंपत्तो, मारीअ तं च णिवई–पुव्वभवुक्किट्ठदोसेणं तइया य णमुक्कारं - मरंतसीहस्स सवनमज्झंमि, जो य सुणावीअ मुया - तं पुत्रं गोयमं वंदे दव्वजिणो सिरिवीरो, -जइया सिद्धत्थनंदणो जाओ, तइआ जो पुहवीए - संपण्णो तणयभावेणं
11911
॥२॥
॥३॥
11811
11411