________________
શ્રી ગુરુ ગૌતમસ્વામી ]
[२२३
Boooooooooooooooooooooooooooooo
||१॥
मेधाविनो ये स्मृतिमानयन्ति यन्नाम सद्भूतिविधानदक्षम् व्रजन्ति ते मङ्गलमालिकाश्च परत्र संपत्तिमखण्डितां वै ॥३३॥ अजितसागरसूरिविनिर्मितां प्रथितपुण्यमयीं सुखशेवधिम् । पठति यः स्तुतिमाद्यगणेशितुः सलभते शिवशर्म निरामयः ॥३४।। गौतमस्वामिनः प्रातः स्मरणं मङ्गलप्रदम् । सोपानं स्वर्गसम्पत्तेर्मोक्षशर्मनिकेतनम्
||३५|| * * * हालारदेशोद्धारक पूज्य आ. श्री अमृतसूरिजी कृत .
श्री गौतमस्वाम्यष्टकम् तमोध्वान्तपतङ्गाय, भावारिवारवैरिणे भव्यारामसुमेधाय, त्रिजगज्जीवनाय च मानमातङ्गसिंहाय, कामयोधप्रणाशिने पापपाखण्डचण्डाय, संघाकाशसुधांशवे
॥२॥ वीरध्यानेषु मग्नाय, शाधत्सौख्यविधायिने गंगावारिपवित्राय कल्याणाकुरवारिणे
।।३।। शकेन्द्रवृन्दवन्द्याय, माङ्गल्यावलिकारिणे गुणरल समुद्राय, मदतामसहारिणे
॥४॥ धन्यधन्याय पूज्याय, कृत्यकृत्याय धीमत निर्मोहाय विमायाय निर्लोभाय सुचारिणे
॥५॥ सौख्यामृतसरिद्भत्रे, यन्द्राणीमरुत्वते नाकनारीप्रपूज्याय, ज्ञानभावनमालये
॥६॥ तपोधनाय शान्ताय नोन्मोदनविकारिणे चिदानन्देन पूर्णाय मत्सरं नैव कुर्वते
||७|| सर्वलब्धिनिधानाय चतुर्थज्ञानधारिणे गौतमाय गणेशाय नमस्तस्मै त्रिशुद्धितः
||८||
masomeomomsonsoon raneonomomensan0000000000omoeosmoseenedoboos0000000mmonsoonmooter
**
*