________________
२२०]
वैमानिका व्यन्तरकिन्नरेन्द्राः सुरासुरेन्द्राः किल पन्नगेन्द्राः सुदृष्टिदेवाः कृतसार्वसेवाः सन्तु श्रिये सत्त्वत्कृतां सुदेवाः । पुहवीवसुभूइ तणयं वंदे सिरिगोअमं कुसल - जणयं सिरि वीर पढमसीसं लद्धिभुवं रूवजिय-कणयं ।
:
આ પ્રમાણે પ્રાકૃતમાં પછીના ૧૦ શ્લોકમાં ૧૦ ગણધરની સ્તુતિ કરીને આગળ જણાવે છે ઃ वरमणवयकाया, मुक्कदुग्गप्पमाया, अमर पणयपाया, मुक्खमग्गे सहाया । सयल गणपवारा, सुद्धपुन्न प्पयारा, भवजलनिहितारा, हुंतु मे सुक्खकारा ॥ गणहरमुहमूलं, मुत्तिकंताणुकूलं चरणसिरिदुकूलं अन्नतित्थि सुमूलं । मुणिअभुवणभावं, आगमं मुक्कपावं, करिअहिययपावं, वंदिमो सप्पभावं ॥ जिणवरपयभत्ता, सेवगे. साहूचित्ता, सयल सुरवयंसा, पत्तसव्वप्यसंसा करसररूहि वीणा-लंकिआइप्पवीणा, जणिय-जयपसिद्धिं भारइ देउ सिद्धिं । एवं स्तुता गणधरा जिनवीरशिष्याः, श्री गौतमप्रमुखरूद्रमिताः स्वभक्त्या । विज्ञानलब्धिकलिताश्च विशालराज वन्द्याः सृजन्तु विजयं विपुलां सुबुद्धिम् ।।
***
श्री गौतमस्वाभिनी थोय (स्तुति)
यदीयं प्रभाते स्फुरन्नामधेयं गृहीत्वा ययुर्जन्मिनः कोटिसंख्याः । शिवं यान्ति यास्यन्ति कुर्यात् कलानां, कलापं कुकर्मा रिभिद् गौतमो मे ॥१॥ जगन्नाथपंक्तिः सुमुक्तिर्विमुक्तिः, सशक्तिः सयुक्तिः सुभक्तिः सुभुक्तिः । प्रकामागता माहतामाविरामा यतीनां ततीनां रतीनां हृतीनाम्
॥२॥
गुणैः शुद्धसिद्धान्त सिद्धान्त उर्ध्वान्तकृत्
सदा भावतां सम्मतां दीयतां पोषिताम् । दूरत्यन्तकष्टेन शिष्टेन लष्टेन वा,
स्फुरद्वर्णपूर्णैः सकर्णैः श्रितः सः
वलद् भारतीपीनपीयूषतुल्या, यदीया रणत्कारिकारिक्रमाब्जा । महामूल्यसन्नूपुराभ्यां नवाभ्यां सुखायाऽस्तु देवी सतां जन्मलाभम्
[ મહામણિ ચિંતામણિ
***
श्रीमद् गौतमस्वामिस्तोत्रम् स्तोत्रकर्ता अजितसागरसूरीश्वरजी म. सा.
श्री गौतमस्तोत्रमुदारभावं विरच्यते सिद्धिवितानमूलम् । वचस्विनां संस्मरणीयतत्त्वं प्रातः सदा शुद्धिविधानदक्षम्
॥३॥
11811
11911