________________
શ્રી ગુરુ ગૌતમસ્વામી ]
[ ३ ]
श्री वीरनिर्वाण महादनन्तरं प्रापत् प्रगे केवलसंविदं वराम् शुभोमासप्रतिपत्तिथौ शुचौ स गौतमो लब्धियुतः श्रियेऽस्तु वः ॥ १ ॥ एकादशापि प्रवरा गणाधिपा, जग्मुर्महानन्द-पदं सदोदयम्, सम्पवरे राजगृहे पुरे च ये भवन्तु ते सर्वसमृद्धये सताम् श्री ज्ञातपुत्रेण पुराऽर्थतो यः प्रोक्तस्तथा श्री गणभृद्वरेण । निर्मापितः सूत्रत एव सद्यः स आगमः सिद्धिकरः श्रिये स्तात् ॥३॥ वैमानिका व्यन्तर - किन्नराश्च, यक्षास्तथा यक्षिणिकाश्च नागाः ये भक्तियुक्ता जिनशासनस्य, सर्वे च ते विघ्नहरा भवन्तु
***
॥२॥
11811
पू. उपाध्याय ४यसागर मॄत (यारे वमत जोसाथ तेवी )
શ્રી ગૌતમ ગણધરની સ્તુતિ
गेहे चरित्रेऽपि च सूत्रकंठाः श्री द्वादशाङ्गी रचना - स्वकंठाः चतुर्दशा पूर्व सुपूर्वपूर्णा, जीयासुरेकादश ते सुवर्णाः । वपुः पवित्रीकरणैकतानाः, श्री जैनगीर्विश्वलसद्वितानाः, श्री गौतमादि- प्रवर- प्रसन्नाः, गंगावंगेवाऽस्तु शिवप्रपन्नाः ।
[ २१
देयादेवमुदोदयागमविधेः सिद्धे श्रिये सर्वदा,
जैनव्यूहविशारदां भवभृतां कम्रेन्द्रभूते ! प्रभो ! प्रादुर्भूतपराक्रमोर्जित ! तमामिथ्यात्व-मूलच्छिदे,
सम्यक्त्वोज्ज्वलताकृते च सततं सर्वाङ्गी - शर्मप्रद ।
***
આગમોદ્ધારક પરમપૂજ્ય શ્રી આનંદસાગરસૂરિજી કૃત શ્રી ગૌતમ ગણધરની સ્તુતિ
पृथ्वीतनूजार्च्य जिनेन्द्र सङ्घ- स्तुतागमज्ञः सुरसेव्यमानः सूरीश्वरानन्दगुरोः सुसङ्घे दीपोत्सवे पर्वणि शङ्करस्तात् ॥ श्री इन्द्रभूतिं पृथिवीसुपुत्रं, अक्षीणलब्ध्यादिगुणैः पवित्रम् जगज्जयद् गौतमगोत्ररत्नं, श्री गौतमं स्तौति धृतप्रयत्नम् આના પછી ૧૦ ગણધરના ૧૦ શ્લોક સ્મ્રુતિ તરંગિણી ભાગ–૩ પાના નંબર ૧૬૭૧૬૮-૧૬૯ પાના નંબરમાં છે. પછી ૧૧ ગણધરોનું મહત્ત્વ સામુદાયિ· જણાવે છે કે—
11911