________________
जइ - जीयकप्पो दुःखेनाऽप्रमादभावनायां स्थाप्यत इत्यर्थः । जे इति पादपूरणे । अतो दुर्गतऋणिक इव दरिद्राधमर्ण इवातिप्रभूतं ऋणं अतिचपलचित्तसम्भवापराधवशादयं प्रमादबहुलो जीवः पदे पदे समापद्यमानं कियन्मात्रं प्रायश्चित्तं वक्ष्यति वोढुं शक्ष्यतीति नास्ति मनसापन्नेऽपराधे तपःप्रायश्चित्तं स्थविरकल्पिकानाम् । आलोचनाप्रतिक्रमणप्रायश्चित्ते तु तत्रापि भवत इति मन्तव्यमिति । एष सप्रपञ्चस्तपोर्हप्रायश्चित्तविधिः ।।२७४।। इदानीं छेदाहप्रायश्चित्तं गाथात्रयेणाह
तवगविओ तवस्स य असमत्थो तवमसद्दहतो अ। तवसा व जो न दम्मई अइपरिणाममप्पसंगी अ ।।२७५।। सुबहुत्तरगुणभंसी छेआवत्तिसु पसज्जमाणो अ। पासत्थाइ जो वि अ जईण पडितप्पओ बहुसो ।।२७६ ।। उक्कोसं तवभूमि समईओ सावसेसचरणो अ। छेअं पणगाईअं पावइ जा धरइ परिआओ ।।२७७।।
(त्रिभिर्विशेषकम्) व्याख्या-तपोगर्वितः षण्मासक्षपकोऽन्यो वा विकृष्टतपःकरणक्षमः । तपसश्चासमर्थोऽसहिष्णुः ग्लानो बालो वृद्धो वा । तपोऽश्रद्दधानश्च । तपसा वा पुनःपुनर्दीयमानेनापि यो न दम्यते । अतिपरिणामकोऽपवादैकप्रसक्तः। अतिप्रसंगी वा यो मुहुर्मुहुस्तदेवातिचारपदं सेवते बहुतरं वाऽतिचारस्थानं सेवते । तथा सुबहूनुत्तरगुणान् पिण्डविशुद्ध्यादीन् भंशयति विनाशयतीत्येवंशीलः सुबहूत्तरगुणभंशी । छेदापत्तिषु प्रसनंश्च येनातिचारेण छेदापत्तिर्भवति तमेवातिचारं पुनःपुनर्यः करोति । योऽपि च पार्श्वस्थादिः, आदिशब्दादवसन्नः कुशीलः संसक्तो नित्यवासी वा यतीनां साधूनां संविग्नानां बहुशोऽनेकशः परितर्पको वैयावृत्त्यकरः । तथा उत्कृष्टा तपोभूमिः आदिजिनतीर्थे संवत्सरं मध्यमजिनतीर्थेष्वष्टौ मासाः श्रीवीरतीर्थे षण्मासाः, तां तपोभूमिमतिकान्तः तदधिकप्रायश्चित्तयोग्यमतीचारजातं कृतवानित्यर्थः । सावशेषचरणश्च क्रियमाणेऽपि पर्यायछेदे यस्य सावशेषश्चरणपर्यायो भवति स साधुः पूर्वगाथाद्वयोक्तश्च तपोगर्वितादिः तपोऽर्हप्रायश्चित्तापत्तावपि पञ्चकादिकम्, आदिशब्दाद्दशक-पञ्चदशकादिकं अतीचारानुमानेन छेदं व्रतपर्यायछेदनरूपं प्राप्नोति । यावत्पर्यायं धरति सर्वपर्यायच्छेदो यावन्न भवतीत्यर्थः । सर्वछेदे हि मूलं स्यादिति ।।२७५-२७६-२७७।। उक्तं छेदार्हम् । अधुना मूलाहँ गाथाचतुष्टयेनाह
आउट्टिआइ पंचिंदिघाए मेहुणे अ दप्पेणं । सेसेसुक्कोसाभिक्खासेवणाईसु तीसुपि ।।२७८।।
तवगबिआइएसु अ मूलुत्तरदोसवइअरगएसु । दसणचरित्तवते चिअत्तकिच्चे अ सेहे अ ।।२७९ ।।