________________
जइ - जीयकप्पो सोऊण तस्स पडिसेवणं तु आलोअणं कमविहिं च । आगम पुरिसज्जायं परिआय बलं च खित्तं च ।। अवधारेउं सीसो गंतूण य सो तओ गुरुसगासे । तेसि निवेएइ तहा जहाणुपुबी गत सबं' ।।
(व्य०सू० ४४६८-४४६९, जी०भा० ६३६-६३७, गु०वि० २/२४-२५) स गूढपदावधारकः शिष्यस्तस्याऽऽचार्यस्य प्रतिसेवकस्य प्रतिसेवामालोचनां च क्रमविधिं च मूलोत्तरगुणविषयं श्रुत्वा, आगमम् आगमधरत्वम्, पुरुषजातं वाऽऽचार्यादि, पर्यायं व्रतवयोविषयम् , बलं च वपुःसामर्थ्यम् , क्षेत्रं च कर्कश-साधारणादिरूपम्, अवधार्य, ततो गत्वा गुरूणां प्रायश्चित्तदातर सकाशे यथाऽनुपूर्व्या श्रुतं तत्तथा सर्वं तेषां निवेदयति । ततःसो ववहारविहिन्नू अणुमज्जिअ तं सुओवएसेणं । सिस्सस्स देइ आणं तस्स इमं देहि पच्छित्तं' ।।
(व्य०सू० ४४७०, जी०भा० ६३८) स प्रायश्चित्तदाता आगमादिव्यवहारविधिज्ञस्तत्र स्वयं गन्तुमक्षमः स्वशिष्यं प्रेषयति, तदभावे आगतशिष्यस्यैवाऽऽज्ञां ददाति, अनुमृज्य तं गूढपदालोचितमतीचारं श्रुतोपदेशेन विशोध्य, तथा तस्याऽऽचार्यस्येदं प्रायश्चित्तं दद्या इति गूढपदैरेव कथयति । तानि चैतानिपढमस्स य कज्जस्सा दसविहमालोअणं निसामित्ता । नक्खत्ते भे पीडा सुक्के मासे तवं कुणह' ।।
(व्य०सू० ४४७१, जी०भा० ६३९, गु०वि० २/२६ टीकान्तर्गतगाथा) धाउम्मासं तवं कुणह, छम्मासं तवं कुणह, सुक्के' इति सञ्चारितान्त्यपदा पुनरेषैव गाथा द्विः पठनीया । आसामर्थः-प्रथमस्य कार्यस्य दर्पिकासेवनाऽऽख्यस्य दशविधामालोचनां दर्पकल्पादिदशपदात्मिकां निशम्य नक्षत्रे भे भवतां पीडा पीडकत्वेनोपचाराद्विराधना । कोऽर्थः ? चन्द्रादित्यग्रहनक्षत्रतारकभेदपञ्चविधज्योतिश्चक्रमध्ये नक्षत्रभेदश्चतुर्थः । अतोऽनेन चतुर्थव्रतगोचरा विराधना सूच्यत इति एके व्याचक्षते । अन्ये त्वाषाढाद्याः संवत्सरा इति । तदाद्यदिने ज्येष्ठपूर्णिमानन्तरप्रतिपदि संवत्सरमूलदिवसे मूलनक्षत्रं भवति । ततः प्राधान्यादत्र नक्षत्रशब्देन मूलं भणन्ति । तेन मूलगुणविराधनां प्राणातिपाताद्यतिचाररूपां ज्ञापयन्ति । अपरे त्वादिषु नक्षत्रेषु सर्वेषु वृष्टेऽपि मेघे हस्तवृष्टिं विना न धान्यानि विशिष्टां पुष्टिं बध्नन्ति । ततो हस्तस्य प्राधान्यमिच्छन्तोऽत्र नक्षत्रध्वनिना हस्तं निर्दिशन्ति । ततो हस्तेनाऽदत्तमात्रं हस्तकर्म वा कृतमिति तृतीयचतुर्थव्रतातिचारसूचा । एके तु नक्षत्राणि लोके सप्तविंशतिळवह्रियन्त इति । नक्षत्रशब्देनानगारगुणानां मूलोत्तरगुणरूपाणां सप्तविंशतिसङ्ख्यानां विराधनामाहुः । तथा चाऽऽवश्यके प्रतिक्रमणाध्ययने- सत्तावीसाए अणगारगुणेहिं' ति । वयछक्कमिंदिआणं च निग्गहो भावकरणसच्चं च । खमया विरागया वि अ मणमाईणं निरोहो अ' ।। कायाणं छक्क जोगंमि जुत्तया वेअणाहिआसणया । तह मारणंतिअहिआसणा य एए णगारगुणा'।।
A. अवधारितम् ।