________________
जइ - जीयकप्पो थात्मानमित्थं भूषयति । न खल्वकामी मण्डनप्रियो भवतीति । तथा सम्पातिमानां मक्षिकादीनां प्रक्षालनजलादिषु निपततां वायोश्च वधो भवति । तथा प्लावनेन प्रक्षालनजलपरिष्ठापने पृथिव्यां रेल्लणेन भूतोपघातः पृथिव्याश्रितकीटिकादिसत्त्वोपमर्दो भवति । तस्मान्न ऋतुबद्धकाले वस्त्रं क्षालनीयम् । नन्वेते दोषा वर्षाकालादर्वागपि धावने सम्भवन्ति । ततस्तदानीमपि न चीवराणि प्रक्षालनीयानि । तन्न, तदानीं चीवराऽप्रक्षालने अनेकदोषसम्भवात्। उक्तं चअइभार चुडण पणए सीअलपाउरणजीरगेलन्ने । ओहावण कायवहो वासासु अधोवणे दोसा ।।
(पिं०नि० ३२) वर्षाकालादगिपि यदि वासांसि न प्रक्षालयन्ते तदानीमतिभारः सर्वतः सलिलमयीसु वर्षासु क्लिन्नमलसम्पकर्ता वासांसि गुरुतरभाराणि भवन्ति । तथा धुडणं' ति । वाससामधावने वर्षासु जीर्णताभवनेन शाटो भवति । न च वर्षासु अभिनववस्त्रग्रहणं न चाधिकः परिग्रहस्ततो वस्त्राभावे ये दोषाः समये प्रसिद्धास्ते सर्वेऽपि यथायोगमुपढौकन्ते । तथा मलक्लिन्नेषु वस्त्रेषु पनकः सआयते । तथा वर्षासु शीतलीभूतवाससां प्रावरणे भुक्ताहारस्याजीर्णतायां ग्लानत्वमुपजायते । तथा च सति प्रवचनस्यापभाजना । यथा अहो ! बठरशिरोमणयोऽमी तपस्विनो ये नाम वर्षासु अप्रक्षालितानां वाससां परिभोगे मान्द्यमुपजायते इत्येतदपि नावबुध्यन्ते-ते पृथग्जनापरिच्छेद्यं स्वर्गापवर्गमार्गमवगच्छन्तीति दुःश्रद्धेयम् । तथा भिक्षाद्यर्थं विनिर्गतस्य साधोर्मेघवृष्टौ मलिनवस्त्रकम्बलसम्पर्कतोऽकायविराधना । एते वर्षासु वर्षाप्रत्यासन्नकाले वस्त्रादीनामप्रक्षालने दोषास्तस्मादवश्यं वर्षाकालादर्वाग् वासांसि प्रक्षालनीयानि । ये च सम्पातिमसत्त्वोपघातादयो दोषाश्चीवरप्रक्षालने प्रोक्तास्तेऽपि सूत्रोक्तनीत्या यतनया प्रवर्तमानस्य न सम्भवन्ति । यो हि सूत्राज्ञामनुसृत्य यतनया सम्यग् प्रवर्तते स यद्यपि कथञ्चित् प्राण्युपमईकारी तथापि नासौ पापभाग् भवति । नापि तीव्रप्रायश्चित्तभागी । सूत्रे बहुमानतो यतनया प्रवर्त्तमानत्वात् । सूत्रं चेदम्अप्पत्ति च्चिअ वासे सवं उवहिं धुवंति जयणाए । असइए उदगस्स य जहन्नओ पायनिज्जोगो ।। आचार्यादीनां पुनरकालेपि वस्त्रधावने न दोषः । यदुक्तम्आयरिअ-गिलाणाण य मइला मइला पुणोवि धोवंति । मा हु गुरूण अवण्णो लोअंमि अजीरणं इअरे ।।
(पिं०नि० ३४) ततश्च शेषसाधोरकाले ऋतुबद्धकाले कल्प-चोलपट्टादेः कियन्मात्रस्योपधेः प्रक्षालने षड्लघु प्रायश्चित्तम् , सर्वस्य तूपधेरकालधावने प्रायश्चित्तमग्रे भणिष्यते । तथा पुष्पितस्य पनकजीवाश्रितस्योपधेः प्रक्षालने अण्डस्य चटकादिसत्त्वस्योपद्रवे प्रमादादिना विनाशे च षड्गुरु । तथा मात्रकं विना बहिः केवलभूमावेव निरोधे कृते चतुर्लघुकाः । लोहे सूचीनखहरणिकादिके नष्टे चतुर्गुरुकाः ।।२१५।। तथा
A. मूर्खः । B. प्राकृत (= सामान्य) जनागम्यम् । C. (तुला) नि०भा० १८५७ गिरोहं करोति वोसिरति ।