________________
जई - जीयकप्पो निषदनं न कल्पते । अपवादतः पुनः कस्यचित् कल्पते । यदुक्तं श्रीशय्यंभवमिश्रैः'तिण्हमन्नयरागस्स निसिज्जा जस्स कप्पई । जराए अभिभूअस्स वाहिअस्स तवस्सिणो' ।। (दशवै ० ६ / ६० )
एते च भिक्षाटनं न कार्यन्त एव परमात्मलब्ध्यपेक्षया सूत्रे त्रयस्योपवेशनमुक्तम् । ४ । स्नानम् अङ्गप्रक्षालनम्, सर्वतो देशतोऽप्यकल्पम् । ५ । शोभावर्जनं नखकेशसंस्कारादिविभूषात्यागः । ६ । इत्यष्टादशस्थानलक्षणं प्रतिसेवनीयम् । प्रतिसेवना च द्विधा - दर्पिका कल्पिका च । आकुट्टिप्रमादसेवने च सत्यावपि न विवक्षिते । दर्पाकल्पसाध्यत्वादाकुट्टेः । प्रमादस्यापि दर्पजन्यत्वादनयोर्दर्षिकाख्यायामाद्यप्रतिसेवनायामेवान्तर्भावः ।
साचाद्या दशधा तद्यथा
'दप्प - अकप्प - निरालंब चिअत्ते अप्पसत्थ-वीसत्थे । अपरिच्छि अकडजोगी निरणुत्तावी अ निस्संके' ।। (व्य० सू० ४४४२, जी० भा०५८९, गु०वि०२/१९) तत्र दर्पो धावनडेपनादिः । धावनं निष्कारणमतित्वरितमविश्रामं गमनम् । डेपनं गर्त्तवरण्डादीनां रयेणोल्लङ्घनम् । आदिशब्दान्मल्लवद् बाहुयुद्धकरणलगुड भ्रमणादिग्रहः 19 | अकल्पः पृथिव्यादिकायानामपरिणतानां ग्रहणम्उदकार्द्रसस्निग्धसरजस्काभ्यां हस्तमात्रकाभ्यामादानम् । अगीतार्थोत्पादिताहारोपधिपरिभोगः । पञ्चकादिप्रायश्चित्तयोग्यमपवादविधिं त्यक्त्वा गुरुतरदोषसेवनं चेति । २ । निरालम्बो ज्ञानाद्यालम्बनं विनाऽपि निष्कारणमकल्पिकासेवनम्, यद्वा-अमुकेनाऽऽचरितमतोऽहमप्याचरामीति । ३ । 'चिअत्ते' त्ति । त्यक्तकृत्यः त्यक्तचारित्रः, अपवादेनाऽसंस्तरे ग्लानादिकारणे वा यदकल्प्यमासेवितं पुनस्तदेव संस्तरेऽपि निवृत्तरोगोऽप्यासेवते । ४ । अप्रशस्तो प्रशस्तेन भावेन बलवर्णाद्यर्थं प्रासुकमपि भुआनः किं पुनरविशुद्धमाधाकर्मादि ? । ५ । विश्वस्तः प्राणातिपाताद्यकृत्यं सेवमानः स्वपक्षात् श्रावकादेः परपक्षान्मिथ्यादृष्ट्यादेर्न बिभेति । ६ । 'अपरिच्छिअ' त्ति । अपरीक्षक उत्सर्गापवादयोरायव्ययावनालोच्य यः प्रतिसेवते । ७ । अकृतयोगी ग्लानादिकार्ये गृहेषु त्रिः पर्यटनरूपं योगं व्यापारमकृत्वैव योऽनेषणीयमासेवते । यथा असंस्तरादौ त्रीन् वारानेषणीयार्थं पर्यटिताशेषगृहेणाप्यप्राप्तैषणीयेन चतुर्थवेलायामनेषणीयं ग्राह्यमित्येवं व्यापारमकृत्वैव प्रथमद्वित्रिवेलास्वप्यनेषणीयं गृह्णाति स तथा | ८ | निरनुतापी अपश्चात्तापी, यः साधुरपवादेनापि सङ्घट्टनपरितापनोपद्रवान् कृत्वा नानुतप्यते । यथा हा ! मया दुष्ठु कृतमिति । यस्तु दर्पेणाप्यासेव्य नानुतप्यते किं तस्य उच्यते ? । ९ । निश्शङ्को निरपेक्षः, अकार्यं कुर्वन् कस्याप्याचार्यादेर्नाऽऽशङ्कते नेहलोकस्यापि बिभेतीत्यर्थः । १० । एषा दर्पिका प्रथमा प्रतिसेवना । द्वितीया कल्पिका प्रतिसेवना चतुर्विंशतिधा । तद्यथा
९
१०
दंसणनाणचरित्ते तव-पवयण- समिइ - गुत्तिहेउं वा । साहम्मि अवच्छल्लत्तणेण
१३
१५
१६
२२ २३ २४
कुलओ गणस्सावि ।। य असहस्स गिलाण बालवुड्ढस्स । उदयग्गिचोरसावय भयावई ।। ( व्य०सू० ४४४४-४४४५, जी०भा० ६०१ ६०२, गु०वि० २ / २०-२१ )
११
१२
संघस्सायरि अस्
A. पूज्यै :
---
૪