SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ कथानकानि पहओ, ताहे ताणि भणंति-अम्हे विज्जाओ, सो भट्टारगपायमूलं गओत्ति तत्थ गओ, एक्कमेक्कं खामिओ, अण्णे भणंति-लवणे महापायाले मारिओ, पच्छा सो विज्जाचक्कवट्टी तिसंझं सव्वतित्थगरे वंदित्ता पढ़ें च दाइत्ता पच्छा अभिरमइ, तेण इंदेण नामं कयं महेसरोत्ति, सोवि किर धिज्जाइयाण पओसमावण्णो धिज्जाइयकन्नगाण सयं २ विणासेइ, अन्नेसु अंतेउरेसु अभिरभइ, तस्स य भणंति दो सीसा-नंदीसरो नंदी य, एवं पुष्फएण विमाणेण अभिरमइ, एवं कालो वच्चइ, अन्नया उज्जेणीए पज्जोयस्स अंतेउरे सिवं मोत्तूणं सेसाओ विद्धंसेइ, पज्जोओ चितेइ- को उवाओ होज्जा जेण एसो विणासेज्जा ?, तत्थेगा उमा नाम गणिया रुवस्सिणी, सा किर धूवग्गहणं गेण्हइ जाहे तेणंतेण एइ, एवं वच्चइ काले उइण्णो, ताए दोण्णि पुष्पाणि वियसियं मउलियं च, मउलियं पणामियं, महेसरेण वियसियस्स हत्थो पसारिओ, सा मउलं पणामेइ एयस्स तज्झे अरहसित्ति, कहं ?, ताहे भणइ-एरिसिओ कण्णाओ ममं ताव पेच्छइ, तीए सह संवसइ हियहियओ कओ, एवं वच्चइ कालो, सा पुच्छइ-काए वेलाए देवयाओ ओसरंति ?, तेण सिटुं -जाहे मेहुणं सेवामि, तीए रण्णो सिटुं मा ममं मारेहित्ति, पुरिसेहिं अंगस्स उवरिं जोगा दरिसिया, एवं रक्खामो, ते य पज्जोएण भणिया -सह एयाए मारेह मा य दुरारद्धं करेहिह, ताहे मणुस्सा पच्छण्णं गया, तेहिं संसट्ठो मारिओ सह तीए, ताहे नंदीसरो ताहिं विज्जाहिं अहिट्ठिओ आगासे सिलं विउव्वित्ता भणइ-हा दास ! मओ सित्ति, ताहे सनगरो राया उल्लपडसाडगो खमाहि एगावराहं ति, सो भणइ-एयस्स जइ तव्वत्थं अच्चेह तो मुयामि, एवं च णयरे २ एवं अवाउडियं ठावेह त्ति तो मुयामि, तो पडिवण्णो, ताहे आययणाणि कारावियाणि, एसा महेसरस्स उप्पत्ति । -आवश्यकनियुक्तिशिष्यहितावृत्तौ पृ०३९८-४०२, पृ०६८५-६८७ ॥ *आचा०सू०१३२ -: इन्द्रनागदृष्टान्तः : वसंतपुरं नगरं, तत्थ सिट्ठिघरं मारिए उच्छादितं, इंदणागो नाम दारओ, सो छुट्टो,छुहितो गिलाणो पाणितं मग्गति, जाव सव्वाणि मत्ताणि पेच्छाति, बारंपि लोगेण कंटियाहिं ढक्कियं, ताहे सो सुणइयच्छिद्देण णिग्गंतूण तंमि णगरे कप्परेण भिक्खं हिंडति, लोगो से देइ सदेसभूतपुव्वोत्तिकाउं, एवं सो संवड्डइ । इतो य एगो सत्थवाहो रायगिहं जाउकामो घोसणं घोसावेति, तेण सुतं, सत्थेण समं पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, ण जिण्णो, बितियदिवसे अच्छति, सत्थवाहेण दिट्ठो, चितेति-णूणं एस उववासिओ, सो य अव्वत्तलिंगो, बितियदिवसे हिंडंतस्स सेट्ठिणा बहुं णिद्धं च दिण्णं, सो तेण दुवे दिवसा अज्जिण्णएण अच्छति, सत्थवाहो जाणति-एस छ?ण्णकालिओ, तस्स सद्धा जाता, सो ततियदिवसे हिंडतो सत्थवाहेण सद्दावितो, कीसऽसि कल्लं णागतो?, तुण्हिक्को अच्छति, जाणइ, जधा-छटुं कतेल्लयं, ताहे से दिण्णं, तेणवि अण्णेवि दो दिवसे अच्छावितो, लोगोवि परिणतो, अण्णस्स णिमंतेतस्सवि ण गेण्हति, अण्णे भणंति- एसो एगपिंडिओ, तेण तं अट्ठापदं लब्धं, वाणिएण भणितो-मा अण्णस्स खणं गेण्हेज्जासि, जाव णगरं गम्मति ताव अहं देमि, गता णगरं, तेण से णिवघरे मढो कतो, ताधे सीसं मुंडावेति कासायाणि य चीवराणि गेण्हति, ताधे विक्खातो जणे जातो, ताधे तस्सवि घरे णेच्छति, ताधे जद्दिवसं से पारणयं तहिवसं से लोगो आणेइ भत्तं. एगस्स पडिच्छति. ततो लोगो ण याणति-कस्स पडिच्छित्तंति
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy