________________
द्वितीयं परिशिष्टम्
पविसइ, सा चिंतेइ-सभूयं वट्टइ ताए अब्भुट्ठेमित्ति आगासतलगाओ अप्पा मुक्को, सा मया, एवं सोइंदियं दुक्खाय भवइ ॥
२. घ्राणेन्द्रिये गन्धप्रियदृष्टान्तः
कुमारो गंधप्पिओ, सो य अणवरयं णावाकडएग खेल्लइ माइसवत्तीए तस्स मंजूसाए विसं छोढूण णईए पवाहियं, तेण रमंतेण दिट्ठा, उत्तारिया, उग्घाडिऊण पलोइउं पवत्तो, पडिमंजूसाईएहिं गंधेहिं समुग्गको दिट्ठो, सोऽणेण उग्घाडिऊण जिंघिओ मओ य । एवं दुक्खाय घाणिंदियन्ति ॥
:
३. जिह्वेन्द्रिये सौदासदृष्टान्तः :
सोदासो राया मंसप्पिओ, आमाघाओ, सूयस्स मंसं वीरालेण गहियं, सोयरिएसु मग्गियं, न लद्धं, डिंभरूवं मारियं, सुसंहियं, पुच्छइ, कहियं, पुरिसा से दिन्ना- मारेहत्ति, नयरेण नाओ भिच्चेहि य रक्खसोत्ति महुं पाएत्ता अडवीए पवेसितो, चच्चरे ठिओ गयं गहाय दिणे २ माणुस्सं मारेइ, केइ भांति - विरहे जणं मारेति, तेणंतेणं सत्थो जाइ, तेण सुत्तेण न जाणिओ, साहू य आवस्सयं करेन्ता फिडिया, ते दट्टणं ओलग्गइ, तवेण न सक्केइ अल्लिइउं, चितइ, धम्मकहणं पव्वज्जा । अन्ने भांति सो भणइ वच्चतेठा, साहू भइ अम्हे ठिया तुमं चेव ठाहि, चिंतेइ, संबुद्धो, साइसया आयरिया, ते ओहिनाणी, केत्तियाणमेवं होहि ।
१८
४. स्पर्शेन्द्रिये सत्यकिदृष्टान्तः :
को महेसरोति ?, तस्सेव चेडगस्स धूया सुजेट्ठा वेरग्गा पव्वइया, सा उवस्सयस्संतो आयावेइ, इओ य पेढालगो नाम परिव्वायओ विज्जासिद्धो विज्जाउ दाउकामो पुरिसं मग्गड़, जइ बंभचारिणी पुत् होज्जा तो समत्थो होज्जा, तं आयावेंतीं दट्ठूणं धूमिगावामोहं काऊण विज्जाविवज्जासो तत्थ सेरितु का जाए गब्भे अतिसयणाणीहिं कहियं - न एयाए कामविकारो जाओ, सड्ढयकुले वड्ढाविओ, समोसरणं गओ साहुणीहिं सह, तत्थ य कालसंदीवो वंदित्ता सामि पुच्छइ- कओ मे भयं ?, सामिणा भणियं - एयाओ सच्चतीओ, ताहे तस्स मूलं गओ, अवण्णाए भणइ - अरे तुमं ममं मारेहिसित्ति पाएसु बला पाडिओ, संवड्ढिओ, परिव्वायगेण तेण संजतीणं हिओ, विज्जाओ सिक्खाविओ, महारोहिणिं च साहेइ, इमं सत्तमं भवं, पंचसु मारिओ, छट्ठे छम्मासावसेसाउएण नेच्छिया, अह साहेत्तुमारद्धो अणाहमडए चितियं काऊण उज्जालेत्ता अल्लचंमं वियडित्ता वामेण अंगुटुएण ताव चंकमइ जाव कट्ठाणि जलंति, एत्थंतरे कालसंदीवो आगओ कट्ठाणि छुब्भइ, सत्तरते गए देवया सयं उवट्टिया - मा विग्घं करेहि, अहं एयस्स सिज्झिउकामा, सिद्धा भणइ - एगं अंगं परिच्चय जेण पविसामि सरीरं, तेण निलाडेण पडिच्छिया, तेण अइयया, तत्थं बिलं जायं, देवयाए से तुट्ठाए तइयं अच्छि कयं तेण पेढालो मारिओ, कीस णेणं मम माया रायधूयत्ति विद्धंसिया, तेण से रुद्दो नामं जायं, पच्छा कालसंदीवं आभोएइ, दिट्ठो, पलाओ, मग्गओ लग्गइ एवं हेट्ठा उवरिं च नासइ, कालसंदीवेण तिन्नि पुराणि विउव्विता, सामिपायमूले अच्छइ, ताणि देवयाणि