________________
आर्द्रा रक्ताः, शुष्का विरक्ताः [श्रु०१। अ०४। उ०२। नि०२३५] निरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृध्नुतया सार्द्राः सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति। ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः काष्ठमुनयः ते शुष्कगोलकसन्निभा न क्वचिल्लगन्तीति गाथाद्वयार्थः ॥२३४२३५॥
॥ इति सम्यक्त्वाध्ययने द्वितीयोद्देशकः समाप्तः॥ छ ।
टि० १. सार्द्रत्वाच्च संसार० ख च॥ २.०र्थः॥ छ॥ समाप्तश्शायं सम्यक्त्वाध्ययनद्वितीयोद्देशकः
॥छ। ख च॥
३४५