SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ वनस्पतिजीवास्तित्वे लिङ्गानि [श्रु०१। अ०१। उ०५। सू०४५] समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ॥४२॥ [ सू०] तत्थ खलु भगवता परिण्णा पवेदिता-इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती-मरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव वणस्सतिसत्थं समारभति, अण्णेहिं वा वणस्सतिसत्थं समारभावेति, अण्णे वा वणस्सतिसत्थं समारभमाणे समणुजाणति । तं से अहियाए, तं से अबोहीए ॥४३॥ [ सू०] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णायं भवति- एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णिरए । इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं वणस्सतिकम्मसमारंभेणं वणस्सतिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ॥४४॥ लज्जमाणा इत्यादि यावत् अण्णे वऽणेगरूवे पाणे विहिंसति त्ति । प्राग्वद् नेयम्, नवरं वनस्पत्यालापो विधेय इति ॥४२-४४।। साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह[ सू०] से बेमि- इमं पि जातिधम्मयं, एयं पि जातिधम्मयं; इमं पि वुड्डिधम्मयं, एयं पि वुड्डिधम्मयं; इमं पि चित्तमंतयं, एयं पि चित्तमंतयं; इमं पि छिण्णं मिलाति, एयं पि छिण्णं मिलाति; इमं पि आहारगं, एयं पि आहारगं; इमं पि अणितियं, एयं पि अणितियं; इमं पि असासयं, एयं पि असासयं; इमं पि चयोवचइयं, एयं पि चयोवचइयं; इमं पि विप्परिणामधम्मयं, एयं पि विप्परिणामधम्मयं ॥४५॥ से बेमीत्यादि । सोऽहमुपलब्धतत्त्वो ब्रवीमि । अथवा वनस्पतिचैतन्यं प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं येत् तदहं ब्रवीमि । यथाप्रतिज्ञातमर्थं दर्शयति टि० १. ०स्वरूपं यावत् तावदहं ख ।। २. यच्च तदहं ग ।। १२१
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy