SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ निसीहज्झयणं १९३ णीहडं पडिग्गाहेति, पडिग्गाहेंतं वा प्रतिगृह्णन्तं वा स्वदते, तद्यथासातिज्जति, तं जहा-वरिसधराण वा वर्षधरेभ्यः वा कंचुकीयेभ्यः वा कंचुइज्जाण दोवारियाण वा दौवारिकेभ्यः वा दण्डारक्षिकेभ्यः वा। दंडारक्खियाण वा॥ उद्देशक ९ : सूत्र २९ खाद्य अथवा स्वाद्य को जो भिक्षु ग्रहण करता है अथवा ग्रहण करने वाले का अनुमोदन करता है। २९. जे भिक्खू रणो खत्तियाणं यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां २९. कुब्जा, किराती, वामनी, वडभी (वक्रशरीर मुदियाणं मुद्धाभिसित्ताणं असणं वा मूर्धाभिषिक्तानाम् अशनं वा पानं वा खाद्यं वाली), बर्बरी, बकुशी, यवनी, पल्हविका, पाणं वा खाइमं वा साइमं वा परस्स । वा स्वाद्यं वा परस्मै निस्सृष्टं प्रतिगृह्णाति, ईसीनिका, थारुगिणिया, लासिका णीहडं पडिग्गाहेति, पडिग्गाहेंतं वा प्रतिगृहन्तं वा स्वदते , तद्यथा- (लाटदेशीया), लकुशिका, सिंहलिका, सातिज्जति, तं जहा-खुज्जाण वा कुब्जाभ्यः वा किरातिकाभ्यः वा द्राविड़ी (तमिलदेशीया), अरबी, पौलिंदी, चिलाइयाण वा वामणीण वा __ वामनीभ्यः वा वडभीभ्यः वा बर्बरीभ्यः पक्वणी, बहली, मुरुंडी, शबरी अथवा वडभीण वा बब्बरीण वा पउसीण वा वा बकुशीभ्यः वा यावनिकाभ्यः पारसी-मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा जोणियाण वा पल्हवियाण वा (योनिकाभ्यः) वा पल्हविकाभ्यः वा के द्वारा इनके लिए प्रदत्त अशन, पान, खाद्य ईसिणीण वा थारुगिणीण वा ईसीनिकाभ्यः वा थारुकिनीभ्यः वा अथवा स्वाद्य को जो भिक्षु ग्रहण करता है लासीण वा लउसीण वा सिंहलीण लासिभ्यः वा लकुशिभ्यः वा सिंहलीभ्यः अथवा ग्रहण करने वाले का अनुमोदन करता वा दमिलीण वा आरबीण वा। वा द्रविडीभ्यः वा आरबीभ्यः वा पुलिंदीण वा पक्कणीण वा बहलीण पुलिन्दीभ्यः वा पक्कणीभ्यः वा वा मरूंडीण वा सबरीण वा पारसीण बहलीभ्यः वा मुरुण्डीभ्यः वा शबरीभ्यः वा। वा पारसीभ्यः वा। तं सेवमाणे आवज्जइ चाउम्मासियं तत्सेवमानः आपद्यते चातुर्मासिकं -इन का आसेवन करने वाले को चातुर्मासिक परिहारट्टाणं अणुग्घातियं॥ परिहारस्थानम् अनुद्घातिकम्। अनुद्घातिक परिहारस्थान प्राप्त होता है।
SR No.032459
Book TitleNisihajjhayanam
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
PublisherJain Vishva Bharati
Publication Year2014
Total Pages572
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_nishith
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy