________________
उद्देशक ९ : सूत्र १५-२०
वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ।।
१५. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं णदिजत्तापट्ठियाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ।।
१६. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं णदिजत्तापडिणियत्ताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ।।
१७. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं गिरिजत्तापट्ठियाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ।।
१८. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं गिरिजत्तापडिणियत्ताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ।।
१९. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं महाभिसेयंसि वट्टमाणंसिणिक्खमति वा पविसति वा, णिक्खमंतं वा पविसंतं वा सातिज्जति ॥
२०. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमा दस अभिसेयाओ रायहाणीओ उद्दिट्ठाओ गणियाओ वंजियाओ अंतोमासस्स दुक्खुत्तो वा तिक्खुत्तो वा णिक्खमति वा पविसति वा,
१९०
प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते ।
यो भिक्षु राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां नदीयात्राप्रस्थितानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते ।
यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां नदीयात्राप्रतिनिवृत्तानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते ।
यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां गिरियात्राप्रस्थितानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते ।
यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां गिरियात्राप्रतिनिवृत्तानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते ।
यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां महाभिषेके वर्तमाने निष्क्रामति वा प्रविशति वा, निष्क्रामन्तं वा प्रविशन्तं वा स्वदते ।
यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां इमाः दश अभिषेकाः राजधान्यः उद्दिष्टाः गणिताः व्यंजिताः अन्तर्मासं द्विः वा त्रिः वा निष्क्रामति वा प्रविशति वा, निष्क्रामन्तं वा प्रविशन्तं वा स्वदते, तद्यथा-चंपा, मथुरा,
निसीहज्झयणं
करता है अथवा ग्रहण करने वाले का अनुमोदन करता है।
१५. जो भिक्षु नदीयात्रा हेतु संप्रस्थित मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा का
अशन, पान, खाद्य अथवा स्वाद्य ग्रहण
करता है अथवा ग्रहण करने वाले का अनुमोदन करता है।
१६. जो भिक्षु नदीयात्रा से प्रतिनिवृत्त मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा का
अशन, पान, खाद्य अथवा स्वाद्य ग्रहण
करता है अथवा ग्रहण करने वाले का अनुमोदन करता है ।
१७. जो भिक्षु गिरियात्रा हेतु संप्रस्थित मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा का
अशन, पान, खाद्य अथवा स्वाद्य ग्रहण
करता है अथवा ग्रहण करने वाले का अनुमोदन करता है।
१८. जो भिक्षु गिरियात्रा से प्रतिनिवृत्त मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा का
अशन, पान, खाद्य अथवा स्वाद्य ग्रहण करता है अथवा ग्रहण करने वाले का अनुमोदन करता है।
१९. मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा के महाभिषेक का विधि-विधान चल रहा हो, उस समय जो भिक्षु निष्क्रमण अथवा प्रवेश करता है और निष्क्रमण अथवा प्रवेश करने वाले का अनुमोदन करता है । "
२०. मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजाओं की ये दस राज्याभिषेक योग्य राजधानियां उद्दिष्ट (कथित), गणित ( संख्या में दस ) और व्यंजित (नामोल्लेखपूर्वक कही गई ) हैं, जैसे-चंपा, मथुरा, वाराणसी, श्रावस्ती, साकेत, कांपिल्यपुर, कौशाम्बी, हस्तिनापुर