________________
१८९
निसीहज्झयणं
उद्देशक ९: सूत्र १०-१४ १०. जे भिक्खू रणो खत्तियाणं यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां १०. मांसभोजी, मत्स्यभोजी अथवा छवीभोजी
मुदियाणं मुद्धाभिसित्ताणं मूर्धाभिषिक्तानां मांसखादकानां वा मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा बहिमंसखायाण वा मच्छखायाण वा मत्स्यखादकानां वा छविखादकानां वा निर्गत-उद्यान में गोष्ठी-भोजन (पिकनिक छविखायाण वा बहिया णिग्गयाणं बहिर्निर्गतानाम् अशनं वा पानं वा खाद्यं अथवा वनभोज) करने गया हुआ हो। उसके असणं वा पाणं वा खाइमं वा साइमं वा स्वाद्यं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा खाने के लिए निष्पन्न अशन, पान, खाद्य वा पडिग्गाहेति, पडिग्गाहेंतं वा स्वदते।
अथवा स्वाद्य को जो भिक्षु ग्रहण करता है सातिज्जति॥
अथवा ग्रहण करने वाले का अनुमोदन करता
११. जे भिक्खू रणो खत्तियाणं यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां
मुदियाणं मुद्धाभिसित्ताणं अण्णयरं मूर्धाभिषिक्तानाम् अन्यतरद् उपबृंहणीयं ११. मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा के उववूहणियं समीहियं पेहाए ताए समीहितं प्रेक्ष्य तस्यां परिषदि लिए कोई उपबृंहणकारक (पुष्टिकारक) परिसाए अणुट्ठियाए अभिण्णाए __ अनुत्थितायाम् अभिन्नायाम् अशन आदि का उपहारविशेष लाए। उसे अव्वोच्छिण्णाए जो तं अण्णं अव्यवच्छिन्नायाम यस्तद अन्नं देखकर, जब तक भोजन करने वाली परिषद् पडिग्गाहेति, पडिग्गाहेंतं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते। उठ न जाए, कुछ लोग चले जाएं पर सब न सातिज्जति॥
जाएं, तब तक जो भिक्षु उस अन्न (अशन आदि) का ग्रहण करता है अथवा करने वाले का अनुमोदन करता है।
१२. अह पुण एवं जाणेज्जा-इहज्ज अथ पुनः एवं जानीयात्-इह अद्य राजा
राया खत्तिए परिवुसिए जे भिक्खू क्षत्रियः पर्युषितः', यो भिक्षुः तस्मिन् गृहे ताए गिहाए ताए पएसाए ताए ___ तस्मिन् प्रदेशे तस्मिन् अवकाशान्तरे विहारं उवासंतराए विहारं वा करेति, वा करोति, स्वाध्यायं वा करोति, अशनं सज्झायं वा करेति, असणं वा पाणं वा पानं वा खाद्यं वा स्वाद्यं वा आहरति, वा खाइमं वा साइमं वा आहारेति, उच्चारं वा प्रस्रवणं वा परिष्ठापयति, उच्चारं वा पासवणं वा परिढुवेति, अन्यतरां वा अनार्यां निष्ठुराम् अश्रमणअण्णयरं वा अणारियं णिट्ठरं प्रायोग्यां कथां कथयति, कथयन्तं वा असमणपाओग्गं कहं कहेत, स्वदते। कहेंतं वा सातिज्जति॥
१२. यदि पुनः ऐसा जाने-'आज यहां कोई
क्षत्रिय राजा ठहरा हुआ था' तब जो भिक्षु उस घर में, घर के किसी प्रदेश में अथवा अन्य किसी अवकाशान्तर (समीपवर्ती बड़े स्थान) में रहता है, स्वाध्याय करता है, अशन, पान, खाद्य अथवा स्वाद्य का आहार करता है, उच्चार अथवा प्रस्रवण का परित्याग करता है अथवा किसी प्रकार की अनार्य, निष्ठुर, अश्रमणप्रायोग्य कथा कहता है अथवा कहने वाले का अनुमोदन करता
१३. जे भिक्खू रणो खत्तियाणं यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां १३. जो भिक्षु बहिर्यात्रा के लिए संप्रस्थित
मुदियाणं मुद्धाभिसित्ताणं बहिया मूर्धाभिषिक्तानां बहिः यात्रासंस्थितानाम् मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा का जत्तासंठियाणं असणं वा पाणं वा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा अशन, पान, खाद्य अथवा स्वाद्य ग्रहण खाइमं वा साइमं वा पडिग्गाहेति, प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते । करता है अथवा ग्रहण करने वाले का पडिग्गाहेंतं वा सातिज्जति॥
अनुमोदन करता है।
१४. जे भिक्खू रणो खत्तियाणं यो भिक्षु राज्ञः क्षत्रियाणां मुदितानां मूर्धा- १४. जो भिक्षु बहिर्यात्रा से प्रतिनिवृत्त (लौटे मुदियाणं मुद्धाभिसित्ताणं बहिया भिषिक्तानां बहिः यात्राप्रतिनिवृत्तानाम् हुए) मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा जत्तापडिणियत्ताणं असणं वा पाणं अशनं वा पानं वा खाद्यं वा स्वाद्यं वा का अशन, पान, खाद्य अथवा स्वाद्य ग्रहण