SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ज्योतिष एवं गणित श्रीपतेः पाटीगणितस्य रचनाशैली अत्यन्तसरलोत्तमा च वर्तते। ग्रहभेदप्रक्रियाद्वारा प्रहगणितस्य ज्ञानमवाप्य सिद्धान्तशेखर' नामक ग्रन्थोऽपि लिखितोऽनेन । प्रन्येऽस्मिन् ग्रहानयनप्रकरणे त्रिभुजस्य विभिन्नप्रकाराणां गणितानां समावेशोऽस्ति । श्रीपत्यनन्तरं श्रीधराचार्यस्य नामायाति । अनेन 'गणितसार' ग्रन्थः प्रणीतः । यस्मिन् क्षेत्रव्यवहार-खातव्यवहार-चितिव्यवहार-काष्ठव्यवहार-राशिव्यवहार-छायाव्यवहारादिगणितानां निरूपणमस्ति । अत्रेदं ध्यातव्यमस्ति यत् भुजकोट्यनुपातेन त्रिभुजसम्बन्धि-प्रक्रियाद्वारा गणितविधीनामानयनं कृतमस्ति । श्रीधराचार्यस्य बीजगणितसम्बन्धिसूत्राणि तु प्रसिद्धान्येव सन्ति, परं चापीय-सरलत्रिभुजयोरपि गणितं परं महत्त्वपूर्ण वर्तते । कतिपयविपश्चित मतमस्ति यत् श्रीधराचार्येण गणितक्षेत्रे कतिपयानि मौलिकतत्त्वानि प्रदत्तानि । द्वादशशतकस्य प्रारम्भे प्रसिद्धगणितज्ञस्य भास्कराचार्यस्य नाम कीर्त्यते । भास्कराचार्येण लीलावतीग्रन्थे त्रिभुजगणितसम्बन्धिविविधविधीनां निर्देशो विहितः । अट्टकविरथवाहदासः 'कन्नडग्रन्थेष्टुमते' उत्पात-परिवेश-इन्द्रधनुष-द्रोण-प्रतिसूर्य-ग्रहद्वेष-ग्रहयुद्धादिप्रकरणेषु विभिन्नविधिद्वारा त्रिभुजगणितस्य निरूपणं कृतमस्ति । 'महेन्द्रसूरिणा 'यन्त्रराजे' यन्त्ररचनाप्रसङ्ग त्रिभुजगणितस्य विधानं कृतमस्ति तथा वृत्तसम्बन्ध्यनेकविधयः त्रिभुजगणितद्वारा निष्कासिताः सन्ति । त्रिभुजगणितस्य विकसितरूपं चापीये सरलत्रिकोणमिती व प्राप्यते । एवं वैदिककालादारम्भ पञ्चदश-षोडशशतकपर्यन्तं त्रिभुजगणिते विकासः सम्पद्यमानो वर्तते। त्रिभुजस्य भेदाः त्रिभुजस्यानेकभेदाः सम्भवाः सन्ति । परं कोण-भुजसम्बन्धेनास्य प्रधानाः षट्भेदाः सन्ति १. समत्रिबाहुत्रिभुजम् । २. समद्विबाहुत्रिभुजम् । ३. विषमबाहुत्रिभुजम् । ४. समकोणत्रिभुजम् । ५. अधिकोणत्रिभुजम् । तथा ६. न्यूनकोणत्रिभुजम् । एतदुपर्युक्तषट्प्रकारकत्रिभुजातिरिक्ताश्चापीयसरलभुजभेदेन प्रत्येकत्रिभुजस्य षड्भेदत्वात् द्वादशप्रकाराः त्रिभुजभेदाः भवन्ति । अन्यभेद-प्रभेदानां गणना एष्वेव द्वादशत्रिभुजेष क्रियते । त्रिभुजगणिते कोणभुजयोरेव सर्वाधिक महत्त्वं विद्यते । समतलरेखागणितसम्बन्धिसिद्धान्तस्य, उच्चतररेखागणितसम्बन्धिसिद्धान्तस्यैव चित्ररेखागणितसम्बन्धिसिद्धान्तानां समावेशः उक्तत्रिभुजगणितेषु सञ्जायते। महावीराचार्येण वर्तुलादिक्षेत्राणां त्रिभुजमणिते परिणतः विधिळलेखि । श्रीधरेण ज्योतिनिविषो कदम्बपीतवृत्त-मेरुच्छिन्नपोतवृत्त-क्रान्तिवृत्तमाडीवृत्तादिलघु-महत्वृत्तानां परिणमनविषिषु त्रिभुजगणितोपयोगः कथितोऽस्ति । शङ्क: गणितस्यच्छायागणितस्याधारः त्रिभुजगणितमेवास्ति ।
SR No.032458
Book TitleBharatiya Sanskriti Ke Vikas Me Jain Vangamay Ka Avdan Part 02
Original Sutra AuthorN/A
AuthorNemichandra Shastri, Rajaram Jain, Devendrakumar Shastri
PublisherPrachya Shraman Bharati
Publication Year2003
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy