SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
The study called "Adana" does not apply to the great Mahavira, for whom there is no past karma. Just as the wind transcends the flames of fire, so too does this powerful soul transcend the allure of women in the world.
Page Text
________________ आदाननामकं अध्ययन ण मिजई महावीरे, जस्स नत्थि पुरेकडं । वाउव्व जालमच्चेति, पिया लोगं सि इथिओ ॥८॥ छाया - न म्रियते महावीरो, यस्य नास्ति पुराकृतं । वायुरिव ज्वालामत्येति, प्रिया लोकेषु स्त्रियः ॥ अनुवाद - जिसके पुराकृत-पहले के किए हुए कर्म नहीं है, वह पुरुष न जन्म लेता है और न मृत्यु को प्राप्त होता है जैसे पवन, आग की ज्वाला को अतिक्रांत कर जाता है-लांघ जाता है, उसी प्रकार वह आत्म पराक्रमी पुरुष प्रिय-लुभाविनी स्त्रियों को अतिक्रांत कर जाता है, उनके वश में नहीं होता। टीका - किं पुनः कारणमसौ न जात्यादिना मीयते इत्याशङ्कयाह-असौ महावीरः परित्यक्ताशेष कर्मा न जात्यादिनां 'मीयते' परिच्छिद्यते. न भ्रियते वा, जाति जरा मरण रोग शोकैर्वा संसार चक्रवाले पर्यटन् न भ्रियते-न पूर्यते, किमिति ? यतस्तस्यैव जात्यादिकं भवति यस्य पुरस्कृ (राकृ) तं जन्मशतोपात्तं कर्म विद्यते, यस्य तु भगवतो महावीरस्य निरुद्धाश्रवद्वारस्य 'नास्ति' न विद्यते पुरस्कृ (राकृ) तं, पुरस्कृ (राकृ) तकर्मोपादानाभावाच्च न तस्य जातिजरामरणैर्भरणं संभाव्यते, तदाश्रवद्वारनिरोधाद्, आश्रवाणां च प्रधानः स्त्रीप्रसङ्गस्तमधिकृत्याह-वायुर्यथा सतत गतिरप्रतिस्खलिततया 'अग्निज्वालां' दहनात्मिकामप्यत्येति-अतिक्रामति पराभवति,न तया पराभूयते,एवं लोके 'मनुष्य लोके हावभावप्रधानत्वात् 'प्रिया' दयितास्तत्प्रियत्वाच्च दुरतिक्रमणीयास्ता अत्येति-अतिक्रामति न ताभिर्जीयते, तत्स्वरूपावगमात् तज्जयविपाकदर्शनाच्चेति, तथा चोक्तम् - "स्मितेन भावेन मदेन लजया, पराङ्मुखैरर्धकटाक्षवीक्षितैः । वचोभिरीाकलहेनलीलया, समस्तभावैः खलु बंधनं स्त्रियः ॥१॥ तथा-स्त्रीणां कृते भ्रातृयुगस्य भेदः, संबन्धिभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरूत्सादितराजवंशाः ॥२॥" इत्येवं तत्स्वरूपं परिज्ञाय तज्जयं विधत्ते, नैताभिर्जीवत इति स्थितम्। अथ किं पुनः कारण स्त्रीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं क्रियते न प्राणातिपातादिनेति ? अत्रोच्यते, केषाञ्चिदर्शनिनामङ्गनोपभोग आश्रव द्वारमेव न भवति, तथा चोचुः - "न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥१॥" ___ इत्यादि, तन्मतव्युदासार्थमेवमुपन्यस्तमिति, यदिवा मध्यम तीर्थंकृतां चतुर्यां एव धर्मः, इह तु पंचयामो धर्म इत्यस्यार्थस्वाविर्भावनायानेनोपलक्षणमकारि, अथवा पराणि व्रतानि सापवादानि इदं तु निरपवाद मित्यस्यार्थस्य प्रकटनायैवमकारि अथवा सर्वाण्यपि व्रतानि तुल्यानि, एकखण्डने सर्वविराधन मितिकृत्वा येन केन चिन्निर्देशो न दोर्षायेति ॥८॥ अधुना स्त्री प्रसङ्गाश्रवनिरोधफलमावियवियन्नाह - . टीकार्थ - वह पुरुष जाति आदि द्वारा परिणीत सीमित नहीं होता । इसका क्या कारण है ? यह बतलाते हुए सूत्रकार कहते हैं-जिसने अशेष-समग्र कर्मों का परित्याग कर दिया है, वह आत्मबली पुरुष जाति आदि द्वारा परिछिन्न नहीं होता । उसकी वैसी पहचान विलुप्त हो जाती है । वह मरण से अतीत हो जाता है अथवा वह पुरुष संसार चक्र में परिभ्रमण करता हुआ जाति, वृद्धावस्था, मृत्यु, रुग्णता और दुःख के द्वारा 603
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy