SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## The Sutra Kritanga Sutra **Verse 21:** Oh, the one who knows the **āsrava** (influx of karma), **samvara** (restriction of influx), **duḥkha** (suffering), and **nirjarā** (cessation of karma), is worthy of speaking about **kriyāvāda** (the doctrine of action). **Verse 20:** The one who knows the **ātman** (soul), the **loka** (world), the **gati** (path of transmigration), the **anāgati** (non-transmigration), the **śāśvata** (eternal), the **aśāśvata** (non-eternal), the **jāti** (birth), the **maraṇa** (death), and the **janoppapāta** (rebirth), is worthy of speaking about **kriyāvāda**. **Commentary:** The one who knows the **ātman** (soul) as distinct from the body, the source of happiness and suffering, and who acts for the benefit of the soul, is truly knowledgeable about the **ātman**. The one who knows the **loka** (world) in its entirety, including the animate and inanimate, the realms of the gods, humans, and animals, and the infinite space, is truly knowledgeable about the **loka**. The one who knows the **gati** (path of transmigration) of beings, how they come to be in the realms of hell, animals, humans, and gods, and the **anāgati** (non-transmigration), the cessation of transmigration, which is achieved through right faith, knowledge, and conduct, is truly knowledgeable about the **gati** and **anāgati**. The one who knows the **śāśvata** (eternal), which is the eternal nature of the soul, and the **aśāśvata** (non-eternal), which is the impermanent nature of the world, is truly knowledgeable about the **śāśvata** and **aśāśvata**. The one who knows the **jāti** (birth), the process of birth in the realms of hell, animals, humans, and gods, and the **maraṇa** (death), the process of death, and the **janoppapāta** (rebirth), the process of rebirth, is truly knowledgeable about the **jāti**, **maraṇa**, and **janoppapāta**. The one who knows the **vikuṭṭana** (torments) of beings in the lower realms, the **āsrava** (influx of karma), the **samvara** (restriction of influx), the **duḥkha** (suffering), and the **nirjarā** (cessation of karma), is truly knowledgeable about the **kriyāvāda**. **Explanation:** The **kriyāvāda** is the doctrine of action, which explains the relationship between karma and rebirth. It is based on the understanding that all beings are subject to the law of karma, which dictates their rebirth in accordance with their actions. The **kriyāvāda** also explains the path to liberation from the cycle of rebirth, which is achieved through the practice of right faith, knowledge, and conduct. **Note:** The terms in bold are Jain terms that have been preserved in the translation.
Page Text
________________ श्री सूत्रकृताङ्ग सूत्रम् अहोऽवि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निज्जरं च, सो भासिउमरिहइ किरियवादं ॥ २१ ॥ छाया आत्मानं यो जानाति यश्च लोकं गतिं यो जानात्यनागतिञ्च । यः शाश्वतं जानात्यशाश्वतञ्च, जातिञ्च मरणञ्च जनोपपातम् ॥२०॥ - अधोऽपि सत्त्वानां विकुट्टनाञ्च य आस्रवं जानातिसंवरञ्च । दुःखञ्च यो जानाति निर्जराञ्च, सभाषितुमर्हति क्रियावादम् ॥२१॥ अनुवाद जो आत्मा को जानता है। लोक-लोक के स्वरूप एवं लोकान्तरवर्ती पदार्थों को जानता है, जो शाश्वत - मोक्ष, अशाश्वत - संसार को जानता है, जो जन्म मृत्यु तथा गति एवं आगति - विभिन्न गतियों में आवागमन को जानता है । अधोगति में नरकादि में प्राणियों के वि कुट्टण - पीड़ाओं, और यातनाओं को जानता है, जो आश्रव संवर दुःख एवं निर्जरा को जानता है, वही यथार्थतः क्रियावाद का निरूपण कर सकता है । टीका - किंचान्यत्- यो ह्यात्मानं परलोकयायिनं शरीराद्व्यतिरिक्तं सुखदुःखाधारं जानाति यश्चात्महितेषु प्रवर्तते स आत्मज्ञो भवति । येन चात्मा यथावस्थितस्वरूपोऽहंप्रत्ययग्राह्यो निर्ज्ञातो भवति तेनैवायं सर्वोऽपि लोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्तीत्यादिक्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया । यश्च ‘लोकं' चराचरं वैशाखस्थानस्थ कटिस्थकरयुग्मपुरुषाकारं चशब्दादलोकं चानन्ताकाशास्तिकायमात्रं जानाति, यश्च जीवानाम् ' आगतिम् ' आगमनं कुतः समागता नारकास्तिर्यञ्चो मनुष्या देवाः ? कैर्वा कर्मभिर्नारिकादित्वेनोत्पद्यन्ते ? एवं यो जानाति, तथा 'अनागतिं च' अनागमनं च कुत्र गतानां नागमनं भवति ? चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारित्रात्मकं यो जानाति, तत्रानागतिः - सिद्धिरशेषकर्मच्युतिरूपा लोकाग्राकाशदेशस्थानरूपा, वा ग्राह्या सा च सादिरपर्यवसाना । यश्च 'शाश्वतं ' नित्यं सर्ववस्तुज्ञातं द्रव्यास्तिकनयाश्रयाद् 'अशाश्वतं ' वाऽनित्यं प्रतिक्षण विनाशरूपं पर्यायनयाश्रयणात् चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति, तथा ह्यगमः “ णेरइया दव्वट्टयाए सासया भाव ट्ठयाए असासया " छाया - नैरयिका द्रव्यार्थतयाशाश्वता भावार्थतया अशाश्वताः । एवमन्येऽपि तिर्यगादयो द्रष्टव्याः । अथवा निर्वाणंशाश्वतं संसार:- अशाश्वतस्तद्गतानां संसारिणां स्वकृतकर्मवशगानामितश्चेतश्च गमनादिति । तथा 'जातिम्' उत्पत्तिं नारकतिर्यञ्चमनुष्यामरजन्मलक्षणां 'मरणं च' आयुष्कक्षयलक्षणं, तथा जायन्त इति जनाः-सत्त्वास्तेषामुपपातं यो जानाति, स च नारकदेवयोर्भवतीति, अत्रच जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचिताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृत्ता मिश्रा चेत्येवं सप्तविंशतिविधेति । मरणं - पुनस्तिर्यङ्मनुष्ययोः, च्यवनं ज्योतिष्कवैमानिकानाम् उद्वर्तना-भवनपतिव्यन्तरनारकाणामिति ॥२०॥ किञ्च सत्त्वानां स्वकृतकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरुपां वा कुट्टनांजातिजरामरणरोगशोककृतां शरीरपीड़ां, चशब्दात्तदभावोपायं यो जानाति, इदमुक्तं भवति - सर्वार्थसिद्धादारतोऽघः - सप्तमीं नरकभुवं यावदसुमन्तः स्वकर्माणो विवर्तन्ते, तत्रापि ये गुरुतर कर्माणस्तेऽप्रतिष्ठान नरकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेदि तं तथा ‘संवरम्' आश्रवनिरोधरूपं यावदशेषयोगनिरोधस्वभावं - चकारात्पुण्यपापे च यो जानीते तथा 526
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy