SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
The Sutra-Kritanga Sutra says: Brahmanas, Kshatriyas, Vaishyas, Chandala, and Vokkas, Esika, Vaishya, and Shudra, these are the four types of beings who are attached to the beginning (Aaram bha). Those who are attached to possessions (Parigrah) have increasing enmity towards other beings. Those who are attached to desires (Kama) that are born from the beginning (Aaram bha) are not liberators from suffering (Dukkha).
Page Text
________________ श्री सूत्रकृताङ्ग सूत्रम् माहणा खत्तिया वेस्सा, चंडाला अदु बोक्सा । एसिया वेसिया सुद्दा, जे य आरंभणिस्सिया ॥२॥ परिग्गहनिविट्ठाणं, वेरं तेसिं पवड्ढई । आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥३॥ छाया - ब्राह्मणाः क्षत्रियाः वैश्या, चाण्डाला अथ वोक्साः । एषिका, वैशिकाः शूद्राः, ये चारम्भनिश्रिताः ॥ परिग्रहनिनिष्ठानां, वैरं तेषां प्रवर्धते । आरम्भसम्भृताः कामा, न ते दुःखविमोचकाः ॥ अनुवाद - ब्राह्मण, क्षत्रिय, वैश्य, चाण्डाल, वोक्कस, एषिक, वैशिक, शूद्र आदि प्राणी जो आरम्भहिंसा आदि में आसक्त है, परिग्रहानिविष्ट-परिग्रह में सन्निविष्ट-संलग्न है, उनका अन्य जीवों के साथ अनन्त काल वर्ती वैर बढ़ता है आरम्भ से संभृत, भोग लोलुप वे प्राणी दुःखों का जनक-दुःखजनक कर्मों का त्याग नहीं कर पाते । टीका - अन्वय व्यतिरेकाभ्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोद्दिष्टधर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दशयितुमाह-ब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः अथ बोक्कसा-अवान्तरजातीयाः, तद्यथा-ब्राह्मणेन शूद्यां जातो निषादो ब्राह्मणेनव वैश्यार्या जातोऽम्बष्ठः तथा निषादेनाम्बष्टयां जातो बोक्कसः, तथा एषितुं शीलमे षामिति एषिका-मृगलुब्धकाहस्तितापसास्च मांसहेतो{गान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च, तथा ये चान्ये पाखण्डिका नानाविधैरूपायैर्भक्ष्यमेषन्त्यन्यानि वा विषयसाधनानि ते सर्वेऽप्येषिका इत्युच्यन्ते, तथा 'वैशिका' वणिजो मायाप्रधानाः कलोपजीविनः, तथा शूद्राः कृषीवलादयः आभीरजातीयाः, कियन्तो वा वक्ष्यन्त इति दर्शयति-ये चान्ये वापसदा नानारूपसावद्य 'आरम्भ (म्भे) निश्रिता' यन्त्रपीडननिलञ्छिन कर्माङ्गारदाहादिभिः क्रियाविशेषैर्जीवोपमर्द्दकारिणः तेषां सर्वेषामेव जीवापकारिणां वैरमेव प्रवर्धत इत्युत्तरश्लोके क्रियेति ॥२॥ टीका - किञ्च-परि-समन्तात् गृह्यत इति परिग्रहो-द्विपदचतुष्पदधनधान्यहिरण्यसुवर्णादिषु ममीकारस्तत्र 'निविष्टानाम्' अध्युपपन्नानां गाद्धर्यं गतानां 'पापम्' असातवेदनीयादिकं तेषां' प्रागुक्तानामारम्भनिश्रितानां परिग्रहे निविष्टानां प्रकर्षेण 'वर्द्धते' वृद्धिमुपयाति जन्मान्तरशतेष्वपि दुर्मोचं भवति, क्वचित्पाठः 'वेरं तेसिं पवडढ़इ' त्ति तत्र येन यस्य यथा प्राणिन उपमर्दः क्रियते स तथैव संसारान्तर्वर्ती शतशो दुःखभाक् भवतीति, जमदग्नि कृतवीर्यादीनामिव पुत्रपौत्रानुगं वैरं प्रवर्द्धत इति भावः, किमित्येवं ? यतस्ते कामेषु प्रवृताः, कामाश्चारम्भैः सम्यग् भृताः संमृता आरम्भपुष्टा आरम्भाश्च जीवोपमर्दकारिणः अतो न ते कामसम्भृता आरम्भनिश्रिताः परिग्रहे निविष्टाः दुःखयतीति दुःखम्-अष्टप्रकारं कर्म तद्विमोचका भवन्ति-तस्यापनेतारो न भवन्तीत्यर्थः ॥३॥ टीकार्थ - जो अर्थ अन्वय तथा व्यतिरेक द्वारा प्रतिपादित किया जाता है, वह सूक्त-समीचीन रूप में कहा हुआ माना जाता है । पहले जो धर्म वर्णित हुआ है उसका प्रतिपक्ष अधर्म है । जो प्राणी उस अधर्म का आश्रय लिए हुए हैं, उस पर टिके हुए हैं उनका दिग्दर्शन कराने हेतु सूत्रकार कहते हैं-ब्राह्मण, क्षत्रिय, वैश्य, चाण्डाल, बोक्कस आदि जो विविध प्रकार के आरम्भों में हिंसा आदि असत् कर्मों में आसक्त रहते है, यन्त्र पीडन, निर्लाञ्छन, अंगारदाह-अग्नि जलाकर कोयले बनाना आदि क्रियायों द्वारा जीवों का उपमर्द -416
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy