SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
The **Shri Sutra Kritanga Sutra** states that satisfaction comes from obtaining food. Just as they writhe in distress when they don't get it, so too is the world filled with hundreds of sorrows, and it writhes like one suffering from fever. In this world, the un-Aryan worker man obtains sorrow through his karma. He kills beings for happiness. As a result, he suffers. He wanders through the world, killing living beings for liberation, wandering. The **karma vipāka** (fruits of actions) that **kushila** (noble) men receive has been explained. Now their **darshan** (philosophical views) are being explained. * * * **Ihega mūḍhā pavayanti mokkhaṁ, āhārasampjjanavajaṇeṇaṁ.** **Ege ya sīodagasevaṇeṇaṁ, hueṇa ege pavayanti mokkhaṁ.** ||12|| **Chāyā** - Iha eke mūḍhāḥ pravadanti mokṣaṁ, māhārasampjjanavarjaneṇa. Eke ca śītodakasevaneṇa, hute naike pravadanti mokṣaṁ. || **Anuvāda** - In this world, there are many fools who believe that giving up salt in food leads to liberation. Many say that liberation is attained by consuming cold water. Many advocate liberation through fire offerings. **Tīkā** - 'Ihe' ti manuşyaloke mokṣagamanaadhikāre vā, eke ke cana 'mūḍhā' ajñānā'ācchāditamatayaḥ paraiśca mohitāḥ prakṣeṇa vadanti pravadanti-pratipādayanti, kiṁ tat? mokṣaṁ mokṣāvāptiṁ. keneti darśayati-āhiyat ityāhārodanādi stasya sampad-rasapuṣṭiḥ tāṁ janayati ityāhārasampjjananaṁ-lavaṇaṁ, tena hyāhārasya rasupuṣṭiḥ kriyate, tasya varjanaṁ tenā'āhārasampjjananavarjaneṇa-lavaṇarjaneṇa mokṣaṁ vadanti, pāṭhāntaraṁ vā 'āhārasapancayavajaṇeṇa' āhāreṇa saha lavaṇapañcakamāhārasapancakam lavaṇapañcakam cedam, tadyathā-saindhavaṁ sauvarcalaṁ viḍaṁraumaṁsāmudraṁ ceti, lavaṇena hi sarva rasānāmabhivyaktirbhavatī, tatha coktaṁ .. . "Lavaṇāvihūṇā ya rasā cakkhu vihūṇā ya indriyaggāmā. Dhammo dayāya rahiyo sokkhaṁ santoṣarahiyam no." ||1|| **Chāyā** - Lavaṇavihīnāśca rasāścakkhurvihīnāścendriyagāmāḥ. Dharmodayāyarahitaḥ saukhyam santoṣarahitam na. ||1|| Tathā lavaṇaṁ rasānāṁ tailaṁ snehānāṁ ghṛtaṁ medhyānā 'miti, tadevam bhūtalavaṇaparivarjaneṇa rasaparityaaga eva kṛto bhavati, tattyāgaśca mokṣāvāptirityevam ke cana mūḍhāḥ pratipādayanti, pāṭhāntaraṁ vā 'āhārao pañcakavajaṇeṇaṁ' āhārat iti lyablope karmaṇi pañcamī āhāramāśritya pañcakam varjayanti, tadyathā-lasunaṁ palāṇḍuḥ karabhīkṣīraṁ gomāṁsaṁ madyaṁ cettyetatpañcakavarjaneṇa mokṣapravadanti, tathaike vāribhadrakādayo' bhāgavataviśeṣāḥ śītodakasevaneṇa sacittāpkāyaparibhogena mokṣapravadanti, upapattīṁ ca te abhidadhāti-yathodakam bāhyamalapanaayati evamāntaram api, vastrādeśca yathodakāśśuddhirūpajāyate evaṁ bāhyasuddhisāmarthyadarśanāvāntarāpi śuddhirūdakādeveti manyante, tathaike tāpasabrāhmaṇodayo huteṇa mokṣapratipādayanti, ye kila svargādiphalaṁ nāśaṁsya samidhā ghṛtādibhirhavyaviśeṣairhatāśanaṁ tarpayanti te mokṣāyāgnihotraṁ juhvatiśeṣāstvabhyudayāyeti, yuktiṁ cātra te āhuḥ yathā hyagniḥ suvarṇādīnāṁ malaṁ dahatyevam dahanasāmarthyadarśanādātmano'pyāntaram pāpami ti. ||12|| Teṣām asambaddhapralāpinām uttaradānāyāha - (376
Page Text
________________ श्री सूत्रकृताङ्ग सूत्रम् को भोजन मिलने से ही तृप्ति होती है । इनके न मिलने से जैसे वे छटपटाते हैं उसी प्रकार सैकड़ों दुःखों से आपूर्ण है, ज्वर से पीड़ित की तरह तड़फड़ाता है । इस जगत में अनार्य कर्मकारी पुरुष अपने कर्म से दुःख प्राप्त करता है । वह सुख हेतु प्राणियों का हनन करता है । परिणामस्वरूप कष्ट पाता है, मोक्ष हेतु जीव वध करता हुआ वह संसार में पर्यटन करता रहता है-भटकता रहता है । कुशील पुरुषों को जो कर्म विपाक-अपने द्वारा किये गये कर्मों का फल मिलता है वह बतला दिया गया है । अब उनके दर्शन-सैद्धान्तिक मन्तव्य बतलाये जा रहे हैं। . * * इहेग मूढा पवयंति मोक्खं, आहारसंपजणवजणेणं । एगे य सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं ॥१२॥ छाया - इहैके मूढाः प्रवदन्ति मोक्ष, माहारसम्पज्जनवर्जनेन । एके च शीतोदकसेवनेन, हुतेनैके प्रवदन्ति मोक्षम् ॥ अनुवाद - इस संसार में कई ऐसे मूढ-अज्ञानी हैं, जो यह मानते है कि भोजन में नमक खाना छोड़ देने से मोक्ष प्राप्त होता है । कई ऐसा कहते हैं कि ठण्डे पानी के सेवन से मुक्ति प्राप्त हो जाती है । कई हवन करने से मोक्ष मिलना प्रतिपादित करते हैं। टीका - ‘इहे' ति मनुष्यलोके मोक्षगमनाधिकारे वा, एके केचन 'मूढा' अज्ञानाऽऽच्छादितमतयः परैश्च मोहिताः प्रकर्षेण वदन्ति प्रवदन्ति-प्रतिपादयन्ति, किं तत् ? मोक्षं मोक्षावाप्तिं. केनेति दर्शयति-आहियत इत्याहार-ओदनादिस्तस्य सम्पद्-रसपुष्टिस्तां जनयतीत्याहारसम्पज्जननं-लवणं, तेन ह्याहारस्य रसपुष्टिः क्रियते, तस्य वर्जनं तेनाऽऽहारसम्पज्जननवर्जनेन-लवणर्जनेन मोक्षं वदन्ति, पाठान्तरं वा 'आहारसपंचयवजणेण' आहारेण सह लवणपञ्चकमाहारसपञ्चकं लवणपञ्चकं चेदं, तद्यथा-सैंधवं सौवर्चलं विडंरौमंसामुद्रं चेति, लवणेन हि सर्व रसानामभिव्यक्तिर्भवति, तथा चोक्तम् .. . "लवणाविहूणा य रसा चक्खु विहूणा य इंदियग्गामा । धम्मो दयाय रहिओ सोक्खं संतोसरहियं नो ॥१॥" छाया - लवणविहीनाश्च रसाश्वक्षुर्विहीनाश्चेन्द्रियगामाः । धर्मोदययारहितः सौख्यं सन्तोषरहितं न ॥१॥ तथा लवणं रसानां तैलं स्नेहानां घृतं मेध्याना ‘मिति, तदेवम्भूतलवणपरिवर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाः प्रतिपादयन्ति, पाठान्तरं वा 'आहारओ पंचकवजणेणं' आहारत इति ल्यब्लोपे कर्मणि पञ्चमी आहारमाश्रित्य पञ्चकं वर्जयन्ति, तद्यथा-लसुनं पलाण्डुः करभीक्षीरं गोमांसं मद्यं चेत्येतत्पञ्चकवर्जनेन मोक्षप्रवदन्ति, तथैके वारिभद्रकादयो' भागवतविशेषाः शीतोदक सेवनेन सचित्ताप्कायपरिभोगेन मोक्षप्रवदन्ति, उपपत्तिं च ते अभिदधति-यथोदकं बाह्यमलमपनयति एवमान्तरमपि, वस्त्रादेश्च यथोदकाच्छुद्धिरूपजायते एवं बाह्यशुद्धिसामर्थ्यदर्शनावान्तरापि शुद्धिरूदकादेवेति मन्यन्ते, तथैके तापसब्राह्मणोदयो हुतेन मोक्ष प्रतिपादयन्ति, ये किल स्वर्गादिफलम नाशंस्य समिधा घृतादिभिर्हव्यविशेषैर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुह्वतिशेषास्त्वभ्युदयायेति, युक्तिं चात्र ते आहुः यथा ह्यग्निः सुवर्णादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ॥ १२॥ तेषामसम्बद्धप्रलापिनामुत्तरदानायाह - (376
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy