________________
आ ढाळ सोळमी 'तुलसी' आत्म उजारी, कालू-बरतारे सुणो ख्यात दीक्षा री।।
कलश छन्द १६. कर चतुरगढ़ पूर्ण पावस मरुधरा-पादार्पणम्,
जोध-नगर प्रवेश' दीक्षा-वर-विवेचन-दर्पणम्। विचर कांठे उदयपुर-आगमन भूपति-दर्शनम्, छव कला अरु गीति लह स्यूं उलास विमर्शनम् ।।
शार्दूलविक्रीडित-वृत्तम् सौभाग्याय शिवाय विघ्नविततेर्भेदाय पङ्कच्छिदे, आनन्दाय हिताय विभ्रमशतध्वंसाय सौख्याय च। श्री-श्री-कालुयशोविलासविमलोल्लासस्तुरीयोऽयक, संपन्नः सततं सतां गुणभृतां भूयाच्चिरं भूतये ।।
श्री कालूयशोविलास का यह चतुर्थ विमल उल्लास परिसंपन्न होकर गुणी जनों के लिए चिरकाल तक सौभाग्य, कल्याण, विघ्न-विनाश, पाप-मल-प्रक्षालन, आनन्द, हित, भ्रांति-निवारण, सुख और ऐश्वर्य के लिए हो।
उपसंहृतिः __ आचार्य-तुलसी-विरचिते श्री-श्री-कालूयशोविलासे १. नभो-निधि-निधि-शशांक-परिमिते संवत्सरे सुजानगढ़े चातुर्मासिकी स्थिति
कृत्वा मरुधरदेशं प्रति श्रीपूज्यवर्यस्य पादार्पण... २. निज-निर्मल-पाद-विन्यासेन जसोलादिपुरः संस्पृश्य तत्र टालोकर-प्रतानितमिथ्या-प्रचार-वितानमुद्भेद्य च शशि-निधि -निधि-चन्द्राब्दे' चतुर्मासस्थित्यै
जोधपुरे समवसरण... ३. भव-भ्रान्ति-विरक्तानां शिवसुखोन्मुखानां भव्यानां द्वाविंशतेरेककालमेव
कार्तिककृष्णाष्टम्यां भागवती-दीक्षा-प्रदानेन संसारपाथोनिधि-पारतारण.... ४. कांठा-प्रदेशे सुधरीपुरे मर्यादोत्सवं परिपूर्य लघीयस्सु ग्रामेषु परमानन्दपूर्वकविहरण... ५. दुरारोहमरावलीमहीधरं समुल्लङ्घ्य च नयन-निधि-निध्यब्ज-मिते संवत्सरे
१२२ / कालूयशोविलास-२