________________
286
233. सूत्रकृतांग II.1.21
एवं एगे पगभिया क्खिम्म मामगं धम्मं पण्णवेंति । तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साधु सुक्खाते समणेति ! वा माहणेति! वा ।
234. सूत्रकृतांगवृत्ति, पृ. 11
यद्यपि लोकायतिकानां नास्ति दीक्षादिकं तथाऽप्यरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्या पश्चालोकायतिकमधीयानस्य तथाविधपरिणतेस्तदेवाभिरुचितम् । अतो मामकोऽयं धर्मः (इति) स्वयमभ्युपगच्छन्त्यन्येषां च प्रज्ञापयन्ति,
.... I
235. दीघनिकाय, पृ. 49
पठवी पठविकायं... आपो आपोकाय, तेजो तेजो कायं ... वायो वायुकायं अनुपेति अनुपगच्छति ।
जैन आगम ग्रन्थों में पञ्चमतवाद
236. दीघनिकाय, पृ. 49
नत्थि सुकत दुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परलोको ।
237. श्वेताश्वतरोपनिषद्, 1.2
किं कारणं ब्रह्म कुतः स्म जाता ।
238. बृहदारण्यकोपनिषद्, 2.4.12
... इदं महद्भूतमनन्तमपारं विज्ञानघन एवा । ऐतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीत्यिरे ।
239. कठोपनिषद्, 1.2.6
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ।।
240. कठोपनिषद्, 1.1.20 ( देखिये मूल नं. 226) 241. छान्दोग्योपनिषद्, 8.7.2–3, 8.8.2-3, 5
इन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां 18.7.2 ...आत्मा...तमिच्छन्ताववास्तमिति 18.7.3
तौ ह प्रजापतिरूवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनो परिष्कृतौ भूत्वोदशरावेऽवेक्षञ्चक्राते तौ ह प्रजापतिरूवाच किं पश्यथ इति । । 8.8.2
तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनो परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ हशान्तह्रदयौ प्रवव्रजतुः । ।8.8.3