SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 286 233. सूत्रकृतांग II.1.21 एवं एगे पगभिया क्खिम्म मामगं धम्मं पण्णवेंति । तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साधु सुक्खाते समणेति ! वा माहणेति! वा । 234. सूत्रकृतांगवृत्ति, पृ. 11 यद्यपि लोकायतिकानां नास्ति दीक्षादिकं तथाऽप्यरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्या पश्चालोकायतिकमधीयानस्य तथाविधपरिणतेस्तदेवाभिरुचितम् । अतो मामकोऽयं धर्मः (इति) स्वयमभ्युपगच्छन्त्यन्येषां च प्रज्ञापयन्ति, .... I 235. दीघनिकाय, पृ. 49 पठवी पठविकायं... आपो आपोकाय, तेजो तेजो कायं ... वायो वायुकायं अनुपेति अनुपगच्छति । जैन आगम ग्रन्थों में पञ्चमतवाद 236. दीघनिकाय, पृ. 49 नत्थि सुकत दुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परलोको । 237. श्वेताश्वतरोपनिषद्, 1.2 किं कारणं ब्रह्म कुतः स्म जाता । 238. बृहदारण्यकोपनिषद्, 2.4.12 ... इदं महद्भूतमनन्तमपारं विज्ञानघन एवा । ऐतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीत्यिरे । 239. कठोपनिषद्, 1.2.6 न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ।। 240. कठोपनिषद्, 1.1.20 ( देखिये मूल नं. 226) 241. छान्दोग्योपनिषद्, 8.7.2–3, 8.8.2-3, 5 इन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां 18.7.2 ...आत्मा...तमिच्छन्ताववास्तमिति 18.7.3 तौ ह प्रजापतिरूवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनो परिष्कृतौ भूत्वोदशरावेऽवेक्षञ्चक्राते तौ ह प्रजापतिरूवाच किं पश्यथ इति । । 8.8.2 तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनो परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ हशान्तह्रदयौ प्रवव्रजतुः । ।8.8.3
SR No.032428
Book TitleJain Agam Granthome Panchmatvad
Original Sutra AuthorN/A
AuthorVandana Mehta
PublisherJain Vishva Bharati
Publication Year2012
Total Pages416
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy