________________
285
टिप्पण (Notes & References) 225. उत्तराध्ययन, 14.18
जहा य अग्गी अरणीउसंतो, खीरे घयं तेल्ल महातिलेसु।
एमेव जाया! सरीरंसि सत्ता, संमुच्छई नासइ नावचिठे।। 226. कठोपनिषद्, 1.1.20
येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद् विद्या मनुशिष्टस्त्वयाहं
वराणाम् एष वरस्तृतीयः। 227. तत्त्वसंग्रह, 1863
....कम्बलाश्वतरोदितम्... 228. सूत्रकृतांग, II.1.18-19
जेसिं तं सुयक्खायं भवइ, तं जहा-अण्णो जीवो अण्णं सरीरं, तम्हा, तं मिच्छा।।18 से हंता हणह खणह छणह डहह पयह आलुपह विलुपह सहसक्कारेह विपरामुसह।
एतावताव जीवे, णत्थि परलोए।।19 229. छान्दोग्योपनिषद्, 7.15.1-3
....प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ।।1।। स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किञ्चिद्भुशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति।।2।। अथ यद्यप्येनानुक्रान्तप्राणाञ्छूलेन समासं व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न
मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ।।3।। 230. सूत्रकृतांगचूर्णि, पृ. 28
उक्ताः अकारकवादिनः 231. संयुत्तनिकायपालि, II.1.1.1 (बौ.मा.वा.प्र.)
...राजा पसेनदि कोसलो भगवन्तं एतदवोच-... "ये पि ते, गोतम, समणब्राह्मणा संगिनो गणिनो गणाचरिया आता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथीदं-पूरणो कस्सपो, मक्खलि गोसालो, निगण्ठो नाटपुत्रो, सञ्जयो वेलट्ठपुत्तो, पकुधो कच्चायनो, अजितो केसकम्बलो, ते पि मया ‘अनत्तरं सम्मासंबोधिं अभिसम्बुद्धो ति पटिजानाया?' ति पुट्ठा समाना 'अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो' ति न पटिजानन्ति, किं पन भवं गोतमो दहरो
चेव जातिया नवो च पब्बज्जाया" ति? 232. मज्झिमनिकाय, भिक्षुवर्ग, चुलमालुक्यसुत्त, II.122
तं जीवं तं सरीरन्तिपि।