________________
टिप्पण (Notes & References)
287
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणा ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति सस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते।।8.8.5 242. गीता, 16.7-8, 10-11, 13-15
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ।।16.7
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ।।16.8 काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचि
व्रताः ।।16.10
चिन्तामपरिमेयां च, प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा, एतावदिति निश्चिताः।।16.11
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् । 116.13 असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ।।16.14 आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः।।16.15
243. रामायण, अयोध्याकांड, 108.7, 9, 12-14, 16-18
पित्र्यं राज्यं समुत्सृज्य स नार्हसि नरोत्तम । आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ।। 7 ।।
राजभोगाननुभवन् महार्हान् पार्थिवात्मज । विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे । ।9।। गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा भूतानां त्वं तु मिथ्या विहन्यसे ।।12।। अर्धधर्मपरा ये ये तांस्ताञ्शोचामि नेतरान् । ते हि दुःखमिह प्राप्य विनाशं प्रेत्य लेभिरे ।।13।।
अष्टकापितृदेवत्यमित्ययं प्रसृतो जनः । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ।।14।। दानसंवनना हयेते ग्रन्था मेधाविभिः कृताः । यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज । ।16 ।।
स नास्ति परमित्येतत् कुरु बुद्धिं महामते । प्रत्यक्षं यत् तदातिष्ठ परोक्षं पृष्ठतः कुरु ।।17।। सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् । राज्यं स त्वं निगृहीणष्व भरतेन प्रसादितः । ।18।। 244. महाभारत, शांतिपर्व, 177.1
एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा । आवृत्ता यैरिमे लोका महाभूताभिसंज्ञितैः ।। 245. महाभारत, शांतिपर्व, 177.4
चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः । पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम् ।।