________________
277
टिप्पण (Notes & References) 215-I. सूत्रकृतांगनियुक्ति, पृ. 27
...तज्जीवतच्छरीरवादी... II. सूत्रकृतांगवृत्ति, पृ.14
इति तज्जीवतच्छरीरवादिमतं गतम्। 216. सूत्रकृतांगवृत्ति, पृ. 14
स्वभावात् तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच्च कुंकुमागरूचन्दनादिविलोपनानुभोगमनुभवति धूपाद्यामोदञ्च, अन्यस्मिंस्तु पाषणखंडे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुभेऽस्तः यदुदयात्स तादृविधावस्थाविशेष इत्येवं
स्वभावाज्जगद्वैचित्र्यं, तथा चोक्तम्-“कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता। 217. सूत्रकृतांगवृत्ति, पृ. 14
...इत्येव स्वभावाज्जगद्वैचित्र्यं। 218. तुलना, दीघनिकाय-सीलक्खन्धवग्गपालि, 1.2.171, पृ. 49
...अजितो केसकम्बलो में एतदवोच“नत्थि, महाराज, दिन्नं, नत्थि यिटुं नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता
ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना, ये इमं च लोकं परं च लोकं सयं अभिज्ञा सच्छिकत्वा पवेदेन्ति। चातुमहाभूतिको अयं पुरिसो यदा कालं करोति, पठवी पठवीकार्य अनुपेति अनुपगच्छति, आपो आपोकायं अनुपेति अनुपगच्छति, तेजो तेजोकायं अनुपेति अनुपगच्छति, वायो वायोकायं अनुपेति अनुपगच्छति, आकासं इन्द्रियानि संकमन्ति। आसन्दिपञ्चमा पुरिसा मतं आदाय गच्छन्ति। यावाळाहना पदानि पञ्जायन्ति। कापोतकानि अट्ठीनि भवन्ति, भस्सन्ता आहुतियो। दत्तपञत्तं यदिदं दानं। तेसं तुच्छं मुसा विलापो ये केचि अत्थिकवादं वदन्ति। बाले च पंडिते च कायस्स भेदा उच्छिज्जति विनस्सन्ति, न
होंति परं मरणा" ति। 219. विशेषावश्यकभाष्य, 1649-50, 84
तज्जीवतस्सरीरं ति संसओ ण वि य पुच्छसे किंचि। वेतपताण य अत्थं ण याणसे तेसिमो अत्थो।।1649 वसुधातिभूतसमुदयसंभूता चेतण त्ति ते संका।। पत्तेयमदिट्ठा वि हु मज्जंगमदो व्व समुदाये।।1650 देहा णण्णे व जिए जमग्गिहोत्तादिसग्गकामस्स। वेदविहितं विहण्णति दाणादिफलं च लोयम्मि।।1684