________________
276
जैन आगम ग्रन्थों में पञ्चमतवाद
वा तसे ति वा चउरंसे ति वा आयते ति वा छलंसे ति वा । किण्हे ति वा णीले ति वालोहिति वा हालि ति वा सुक्किल्ले ति वा । सुब्भिगंधे ति वा दुब्भिगंधे ति वा । तित्तेति वा कडुए ति वा कसाए ति वा अंबिले ति वा महुरे ति वा । कक्खडे ति वा मउए ति वा गरूए ति वा लहुए ति वा सीए ति वा उसिणे ति वा णिद्धे तवा लुक्खेति वा एवं असंते असंविज्जमाणे ।।16
जेसिं तं सुक्खायं भवइ- अण्णो जीवो अण्णं सरीरं, तम्हा ते णो एवं उवलभंति
जाणा के रिसे कोसीओ असं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! असी, अयं कोसी । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो - अयमाउसो ! आया, अयं सरीरे ।
से हाणामए केइ पुरिसे मुंजाओ इसियं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! मुंजे, (इमा ?) इसिया । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारोअयमाउसो ! आया, अयं सरीरे ।
से जहाणामए केइ पुरिसे मंसाओ अट्ठि अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! मंसे अयं अट्ठी । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो -अयमाउसो ! आया, अयं सरीरे ।
से जहाणामए केइ पुरिसे करतलाओ आमलकं अभिणिव्वट्टित्ता णं उवदंसेज्जाअयमाउसो ! करतले, अयं आमलए। एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ताणं उवदंसेत्तारो - अयमाउसो ! आया, अयं सरीरे ।
से जहाणामए केइ पुरिसे दही ओणवणीयं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! णवणीयं अयं दही । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारा - अयमाउसो ! आया, अयं सरीरे ।
से जहाणामए केइ पुरिसे तिलेहिंतो तेल्लं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! तेलं, अयं, पिण्णा । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारोअयमाउसो ! आया, अयं सरीरे ।
से जहाणामए केइ पुरिसे इक्खूओ खोयरसं अभिणिव्वट्टित्ता णं उवदंसेज्जा–अयमाउसो! खोयरसे, अयं छोए। एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो - अयमाउसो ! आया, अयं सरीरे ।
से जहाणामए केइ पुरिसे अरणीओ अग्गिं अभिणिव्वट्टित्ता णं उवदंसेज्जा - अयमाउसो ! अरणी, अयं अग्गिं। एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो -अयमाउसो ! आया, अयं सरीरे । एवं असंते असंविज्जमाणे । 117
213. सूत्रकृतांग, II.1.22
तज्जीवतस्सरीरिए आहिए ।
214. सूत्रकृतांगवृत्ति, पृ. 186
अयं जीव इदं शरीरमिति, ... शरीरमात्र एव जीवः ।