________________
275
टिप्पण (Notes & References) 205. सर्वदर्शनसंग्रह, सूत्र 1.1 का भाष्य
तत्र पृथिव्यादीनिभूतानि चत्वारि तत्वानि। 206. सूत्रकृतांगवृत्ति, पृ. 10
तत पंचम येषां तानि तथा, एतानि सांगोपांगानि प्रसिद्धत्वात् प्रत्यक्ष प्रमाणावसेयत्वाच्च
न कैश्चिदपन्होतुं शक्यानि। 207-I. सूत्रकृतांगवृत्ति, पृ. 12
तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणते-ष्वभिव्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति। तथा न भूतव्यतिरिक्तं चैतन्यं तत्कार्य्यत्वाद्, घटादिवदिति। तदेवं भूतव्यतिरिक्तस्याऽऽत्यनो
ऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः जलस्य बुबुदाभिव्यक्तिवदिति। II. षड्दर्शनसमुच्चय, 84 . पृथ्व्यादिभूतसंहत्या तथा देहपरीणतेः। मदशक्तिः सुरांगेभ्यो यद्वत्तद्वच्चिदात्मनि।। 208. सूत्रकृतांगचूर्णि, पृ. 24
विणासो नाम पञ्चस्वेव गमनम्, पृथिवी पृथिवीमेव गच्छति, एवं शेषाण्यपि गच्छन्ति। 209. सूत्रकृतांगवृत्ति, पृ. 11
अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्ती सत्यां तदूर्ध्वं तेषामन्यतमस्य विनाशे अपगमे वायोस्तेजश्चोभयो ; देहिनो देवदत्ताख्यस्य विनाशोऽपगमो भवति, ततश्च मृत इति
व्यपदेशः प्रवर्तते 210. अंगुत्तरनिकाय, योधाजीववग्ग, 138, पृ. 322
.....भिक्खवे, यानि कानीचि तन्तुवुतानं वत्थानं, केसकम्बलो तेसं पटिकिट्ठो अक्खायति।
केसकम्बलो....सीते सीतो, उण्हे उण्हो, दुब्बण्णो दुग्गन्धो, दुक्ख सम्फस्सो। 211. सूत्रकृतांग, I.1.11-12
पत्तेय कसिणे आया जे बाला जे य पंडिया। संति पेच्चा ण ते संति णत्थि सतोववाइया।।
णत्यि पुण्णे व पावे वा, णत्थि लोए इओ परे। सरीरस्स विणासेणं विणासो होइ देहिणो।। 212. सूत्रकृतांग, II.1.15-17
...मे एस धम्मे सुयक्खाते सुपण्णत्ते भवइ, तं जहा उड्डे पायतला, अहे केसग्ग मत्थया, तिरियं तयपरियंते जीवे। एस आया पज्जवे कसिणे। एस जीवे जीवति, एस मए णो जीवति। सरीरे धरमाणे धरति। विणट्ठम्मि य णो धरति। एययंतं जीवियं भवति। आदहणाए परेहिं णिज्जइ। अगणिझामिए सरीरे कवोतवण्णाणि अट्ठीणि भवति । आसंदीपंचमा पुरिसा गामं पच्चागच्छति। एवं असंते असंविज्जमाणे।।15 जेसिं तं सुयक्खायं भवति-अण्णो भवइ जीवो अण्णं सरीर, तम्हा, ते णो एवं विप्पडिवेदेति अयमाउसो! आया दीहे ति वा हस्से ति वा। परिमंडले ति वा वट्टे ति