________________
274
199. दीघनिकाय ब्रह्मजालसुत्त, पृ. 30
अयं अत्ता रूपी चातुमहाभूतिको माता - पेत्तिक-सम्भवो कायस्स भेदा उच्छिज्जति, विनस्सति न होति परं मरणा... इत्येके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेंति । 200. दीघनिकाय - सीलक्खन्धवग्गपालि, 1.2.174
... पकुधो कच्चायनो मं एतदवोच
" सत्तिमे, महाराज, काया अकटा अकटविधा अनिम्मिता अनिम्माता वञ्झा कूटट्ठा सिकट्ठाट्ठिता । ते न इञ्जन्ति, त विपरिणामेन्ति, न अञ्ञमञ्ञ ब्याबाधेन्ति, नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा । कतमे सत्त ? पठविकायो, आपोकायो, तेजोकायो, वायोकायो, सुखे, दुक्खे, जीवे सत्तमे - इमे सत्त काया अकटा अकटविधा अनिम्मिता अनिम्माता वञ्झा कूटट्ठा एसिकट्ठायिट्ठिता । ते न इञ्जन्ति, न विपरिणामेन्ति, न अञ्ञ्मञ्ञ ब्याबाधेन्ति, नालं अञ्ञमञ्ञस्स सुखाय वा दुक्खाय वा सुखदुक्खा वा । तत्थ नत्थि हन्ता वा घातेता वा सोता वा सावेता वा विञ्ञाता विञता वा । यो पि तिण्हेन सत्थेन सीसं छिन्दति, न कोचि किञ्चि जीविता वोरोपेति, सत्तन्नं त्वेव कायानमन्तरेन सत्थं विवरमनुपतती" ति ।
201-1. छान्दोग्योपनिषद्, 3. 14.3
एष म आमान्तर्हृदयेऽणीयान्त्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाक तण्डुलाद्वैष म आत्मान्तर्हृदये ज्यामान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवे ज्यायानेभ्यो लोकेभ्यः । । II. बृहदारण्यकोपनिषद्, 5.6.1
...पुरुषो भाः सत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स... ।
III. कठोपनिषद्, 2.8
जैन आगम ग्रन्थों में पञ्चमतवाद
....अणीयान् ह्यतर्क्यमणुप्रमाणात् । ।
202. गीता 2.23-24
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।। अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।। T 203. तत्त्वोपप्लवसिंह, 10, पृ. 1 ( गायकवाड ओरियण्टल सिरीज, बड़ौदा )
‘ननु यदि उपप्लवस्तत्त्वानां किमाया.., अथातस्तत्त्वं व्याख्यास्यामः', पृथिव्यापस्तेजोवायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा इत्यादि । न अन्यार्थत्वात् । किमर्थम् ? प्रतिबिम्बनार्थम् । किं पुनरत्र प्रतिबिम्ब्यते ? पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि, तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते, किं पुनरन्यानि ?'
1
204. षड्दर्शनसमुच्चय, 83
पृथ्वी जलं तथा तेजो वायुर्भूतचतुष्ट्यम् । आधारो भूतिरेतेषां मानं त्वक्षजमेव हि ।।