________________
टिप्पण (Notes & References)
269
ते दाइं एक्कमेक्कं, गयमयसेसा चिरं सदटुण । परलोगगमणपच्चागय व्व मण्णंति अप्पा 120
ते बिति एक्कमेक्कं, सज्झाओ कस्स कित्तिओ धरति । दि हु उक्कालेणं अम्हं नट्ठो हु सज्झातो ।। 21
जं जस्स धरइ कंठे, तं परियाट्ठिऊण । सव्वेसिं । तो णोहिं पिंडिंताई, तहियं एक्कारसंगाई ।। 22
सो भणति एव भणिए, जसभीरुतो धीरो । एक्केण कारणेणं, इच्छं भे वायणं दाउँ । 134
अप्पट्ठे आउत्तो, परमट्ठे सुटु दाई उज्जुत्तो । नवि हं वाहरियव्वो, अहंपि नवि वाहरिस्समामि ।।35
परियकाउस्सग्गो, भत्तट्ठितो व अहव सेज्जाए । निंतो व अइंतो वा, एवं मे वायणं दाहं । 136
इच्छामि जाणिउं जे अहयं चत्तारि पुव्वाइं । 1800
नाहिसि तं पुव्वाइं, सुयमेत्ताइं विमुग्गहा हिंति । दस पुण ते अणुजाणे, जाण पणट्ठाई चत्तारि । 1801
एतेण कारणेण उ पुरिसजुगे अट्ठमंसि वीरस्स । सयराहेण पणट्ठाई, जाण चत्तारि वाई | 1802
171. आवश्यकचूर्णि, भाग - 2, पृ. 187
उवरिल्लाणि चत्तारि पुव्वाणि पढाहि, मा अण्णस्स देज्जासि, से चत्तारि तत्तो वोच्छिणा । 172. खारवेल का हाथीगुम्फा अभिलेख, 14वीं पंक्ति, (श्रीराम गोयल, प्राचीन अभिलेख ' संग्रह, खण्ड-1, (प्राक् युगीन), पृ. 364 से उद्धृत)
....सिनो बसीकरोति [1] तेरसमे च वसे सुपवतविजय चक- कुमारीपवते अरहिते [य] पं. खीणसंसिते हि कायनिसीदीयाय याप - आवकेहि राजभितिनि चिनवातानि वसासितानि [1] पूजाय रतउवास - खारवेल सिरिना जीवदेह - सिरिका परिखिता [1]. 173. नंदीचूर्णि, पृ. 13
कहं पुण तेसिं अणुओगो? उच्चते बारससंवच्छरिए महन्ते दुब्भिक्खे काले भतट्ठा फिरियाणं गहण - गुणण-ऽणुप्पेहाऽभावतो सुत्ते विप्पणट्ठे पुणो सुभिक्खे काले जाते महुराए महन्ते समुदए खंदिलायरियप्पमुहसंघेण 'जो जं सेभरइ' त्ति एवं संघडितं कालियसुयं । जहा एयं मुहराते कयं तम्हा माहुरा वायणा भन्नति । सा य खंदिलायरियसम्मत्त त्ति काउं तस्संतिओ अणुओगो भण्णत्ति ।
अन्ने भांति जहा - सुयं णो णट्टं, तम्मि दुब्भिक्खकाले जे अन्ने पहाणा अणुओगधरा ते विणट्ठा। एगे खंदिलायरिए संधरे । तेण महुराए पुणो अणुओगो पवत्तिओ त्ति माहुरा वायणा भन्नइ ।