________________
II.
270
जैन आगम ग्रन्थों में पञ्चमतवाद 174-I. योगशास्त्र टीका, 3, पृ. 206 (देवेन्द्रमुनि, जैन आगम साहित्य : मनन और
मीमांसा, पृ. 37 पर उद्धृत) जिन वचनं च दुष्षमाकालवशात् उच्छिन्नप्रायमितिमत्वा भगवद्भिर्नागार्जुन स्कन्दिलाचार्य प्रभृतिभिः पुस्तकेषु न्यस्तम्।। कहावली (भद्रेश्वरसूरि), 298 “अत्थि महराउरीए सूयसमिद्धो खंदिलो नाम सूरि, तहा वलहिनयरीए नामज्जुणो नाम सूरि । तेहि य जाए वरिसिए दुक्काले निव्वउ भावंओवि, फुल्ठिं (?) काऊण पेसिया दिसोदिसि साहवो गमिउं च कहवि दुत्थं ते पुणो मिलिया सुगाले, जाव सज्झायंति ताव खंडु खुरूडीहूयं पुव्वाहियं। तओ मा सुयवोच्छिती होइ (उ) त्ति पारद्धो सूरीहिं सिद्धंतुधारो। तत्थवि जं न वीसरियं तं तहेव संठवियं । पम्हट्ठट्ठाणे उण पुव्वा
वरावडंतसुत्तत्थाणुसारओ कया संघडणा।।" III. ज्योतिषकरण्डकटीका (मलयगिरिकृत)
इहे हि स्कन्दिलाचार्यप्रवृत्तो दुष्षमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणतादिकं सर्वमप्यनेशत् । ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः संघयोर्मेलापकोऽभवत् तद्यथा एको वलभ्यामेको मथुरायाम्। तत्र च सूत्रार्थसंघटने पारस्परवाचनाभेदो जातः विस्मृतयोर्हि
सूक्ष्मार्थयोः स्मृत्वा संघटने भवत्यवश्यं वाचनाभेदो न काचिदनुपपत्तिः। 175.
वलहिपुरम्मि नयरे देवढिपमुहेण समणसंघेण। पुत्थई आगमु लिहिओ नवसयअसीआओ
वीराओ।। 176. नंदी, 1.33
जेसि इमो अणुओगो, पयरइ अज्जावि अड्ढभरहम्मि। बहुनयर-निग्गय-जसे, ते वंदे
खंदिलायरिए।। 177-I. आवश्यक, भाग-2, गाथा-589
राओवणीयसीहासणोवविठ्ठो च पादपीढे वा। जिट्ठो अन्नयरो वा गणहारि कहेइ बीयाए। II. मलयगिरिटीका (आवश्यक की) (वर्धमान जीवन कोश, भाग-2, पृ. 178 पर
उद्धृत) तदभावे तीर्थकरपादपीठे वा उपविष्टो ज्येष्ठोऽन्यन्तरो वा गणं-साध्वादि समुदायलक्षणं
धारयितुं शीलमस्येति गणधारी कथयति। 178. आवश्यकचूर्णि, भाग-1, पृ. 86, (भिक्षु आगम विषयकोश, भाग-1, पृ. 232
पर उद्धृत) तित्थगरेहिं सयमणुन्नातं गणं धारेहि त्ति गणहरा।