________________
268
जैन आगम ग्रन्थों में पञ्चमतवाद
III. औपपातिक, 71
...तेसिं सव्वेसिं आरियमणारियाणं अगिलाए धम्म आइक्खइ। सावि य णं अद्धमागहा
भासा तेसिं सव्वेसिं आरियमणारियाणं अप्पणो सभासाए परिणामेणं परिणमइ,... । IV. आवश्यकनियुक्ति, 362/25
वासोदगस्स व जहा, वण्णादी होंति भायणविसेसा। सव्वेसि पि सभासा, जिणभासा
परिणमे एवं ।। 166. समवायांग, 34.24
पुव्वबद्धवेरावि य णं देवासुर-नाग-सुवण्ण-जक्ख-रक्खस-किन्नर-किंपुरिस- गरूल
गंधव्व-महोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसामंति। 167. अलंकार तिलक, 1.1
सर्वार्ध मागधीम् सर्वभाषासु परिणामिणीम् । सार्वीयाम् सर्वतोवाचम् सार्वज्ञी
प्रणिद्धमहे। 168. भगवती, 5.4.93
...देवाणं अद्वमागहीए भासाए भासंति। 169. प्रज्ञापना, 1.98
भासारिया जे णं अद्धमागहीए भासाए भासिंति....। 170-I. आवश्यकचूर्णि, भाग-2, पृ. 187
बारसवरिसो दुक्कालो उवद्वितो, संजता इतो इतो य समुद्दतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिता, तेसिं अण्णस्स उद्देसओ अण्णस्स खंडं, एवं संघाडितेहिं एक्कारस अंगाणि संघातिताणी, दिद्विवादो नत्थि, नेपालवत्तणीए य भद्दबाहुस्सामी अच्छति चोद्दसपुव्वी...पेसेव मेहावी सत्त पाडिपुच्छगाणि देमि,...थूलभद्दसामी ठितो...चत्तारि पुव्वाणि पढाहि, मा अण्णस्स देज्जाासि, से चत्तारि तत्तो वोच्छिणा, दसमस्स य दो
पच्छिमाणि वत्थूणि वोच्छिण्णाणि। II. हरिभद्रकृत उपदेशपद
जाओ अ तम्मि समये दुक्कालो दोय-दसय वरिसाणि । सव्वा साहु-समूहो गओ तओ जलहितीरेसु।। तदुवरमे सो पुणरवि पाडलिपुत्ते समागओ विहिया। संघेण सुयविसया चिंता किं कस्स अत्थेति।। जं जस्स आसि पासे उद्देस्सज्झयणमाइ संघडिउं। तं सव्वं एक्कारयं अंगाई तहेव
ठवियाई।। III. तित्थोगाली पइन्ना, 19-22, 34-36, 800-802
ते आगया सुकाले, सग्गगमणसेसया ततो साहू। बहुयाणं वासाणं, मगहाविसयं अणुप्पत्ता।।19